| Singular | Dual | Plural |
Nominative |
तीर्थपात्
tīrthapāt
|
तीर्थपदी
tīrthapadī
|
तीर्थपान्दि
tīrthapāndi
|
Vocative |
तीर्थपात्
tīrthapāt
|
तीर्थपदी
tīrthapadī
|
तीर्थपान्दि
tīrthapāndi
|
Accusative |
तीर्थपात्
tīrthapāt
|
तीर्थपदी
tīrthapadī
|
तीर्थपान्दि
tīrthapāndi
|
Instrumental |
तीर्थपदा
tīrthapadā
|
तीर्थपाद्भ्याम्
tīrthapādbhyām
|
तीर्थपाद्भिः
tīrthapādbhiḥ
|
Dative |
तीर्थपदे
tīrthapade
|
तीर्थपाद्भ्याम्
tīrthapādbhyām
|
तीर्थपाद्भ्यः
tīrthapādbhyaḥ
|
Ablative |
तीर्थपदः
tīrthapadaḥ
|
तीर्थपाद्भ्याम्
tīrthapādbhyām
|
तीर्थपाद्भ्यः
tīrthapādbhyaḥ
|
Genitive |
तीर्थपदः
tīrthapadaḥ
|
तीर्थपदोः
tīrthapadoḥ
|
तीर्थपदाम्
tīrthapadām
|
Locative |
तीर्थपदि
tīrthapadi
|
तीर्थपदोः
tīrthapadoḥ
|
तीर्थपात्सु
tīrthapātsu
|