| Singular | Dual | Plural |
Nominative |
तीर्थपादा
tīrthapādā
|
तीर्थपादे
tīrthapāde
|
तीर्थपादाः
tīrthapādāḥ
|
Vocative |
तीर्थपादे
tīrthapāde
|
तीर्थपादे
tīrthapāde
|
तीर्थपादाः
tīrthapādāḥ
|
Accusative |
तीर्थपादाम्
tīrthapādām
|
तीर्थपादे
tīrthapāde
|
तीर्थपादाः
tīrthapādāḥ
|
Instrumental |
तीर्थपादया
tīrthapādayā
|
तीर्थपादाभ्याम्
tīrthapādābhyām
|
तीर्थपादाभिः
tīrthapādābhiḥ
|
Dative |
तीर्थपादायै
tīrthapādāyai
|
तीर्थपादाभ्याम्
tīrthapādābhyām
|
तीर्थपादाभ्यः
tīrthapādābhyaḥ
|
Ablative |
तीर्थपादायाः
tīrthapādāyāḥ
|
तीर्थपादाभ्याम्
tīrthapādābhyām
|
तीर्थपादाभ्यः
tīrthapādābhyaḥ
|
Genitive |
तीर्थपादायाः
tīrthapādāyāḥ
|
तीर्थपादयोः
tīrthapādayoḥ
|
तीर्थपादानाम्
tīrthapādānām
|
Locative |
तीर्थपादायाम्
tīrthapādāyām
|
तीर्थपादयोः
tīrthapādayoḥ
|
तीर्थपादासु
tīrthapādāsu
|