| Singular | Dual | Plural |
Nominative |
तीर्थपादम्
tīrthapādam
|
तीर्थपादे
tīrthapāde
|
तीर्थपादानि
tīrthapādāni
|
Vocative |
तीर्थपाद
tīrthapāda
|
तीर्थपादे
tīrthapāde
|
तीर्थपादानि
tīrthapādāni
|
Accusative |
तीर्थपादम्
tīrthapādam
|
तीर्थपादे
tīrthapāde
|
तीर्थपादानि
tīrthapādāni
|
Instrumental |
तीर्थपादेन
tīrthapādena
|
तीर्थपादाभ्याम्
tīrthapādābhyām
|
तीर्थपादैः
tīrthapādaiḥ
|
Dative |
तीर्थपादाय
tīrthapādāya
|
तीर्थपादाभ्याम्
tīrthapādābhyām
|
तीर्थपादेभ्यः
tīrthapādebhyaḥ
|
Ablative |
तीर्थपादात्
tīrthapādāt
|
तीर्थपादाभ्याम्
tīrthapādābhyām
|
तीर्थपादेभ्यः
tīrthapādebhyaḥ
|
Genitive |
तीर्थपादस्य
tīrthapādasya
|
तीर्थपादयोः
tīrthapādayoḥ
|
तीर्थपादानाम्
tīrthapādānām
|
Locative |
तीर्थपादे
tīrthapāde
|
तीर्थपादयोः
tīrthapādayoḥ
|
तीर्थपादेषु
tīrthapādeṣu
|