| Singular | Dual | Plural |
Nominative |
तीर्थभूतः
tīrthabhūtaḥ
|
तीर्थभूतौ
tīrthabhūtau
|
तीर्थभूताः
tīrthabhūtāḥ
|
Vocative |
तीर्थभूत
tīrthabhūta
|
तीर्थभूतौ
tīrthabhūtau
|
तीर्थभूताः
tīrthabhūtāḥ
|
Accusative |
तीर्थभूतम्
tīrthabhūtam
|
तीर्थभूतौ
tīrthabhūtau
|
तीर्थभूतान्
tīrthabhūtān
|
Instrumental |
तीर्थभूतेन
tīrthabhūtena
|
तीर्थभूताभ्याम्
tīrthabhūtābhyām
|
तीर्थभूतैः
tīrthabhūtaiḥ
|
Dative |
तीर्थभूताय
tīrthabhūtāya
|
तीर्थभूताभ्याम्
tīrthabhūtābhyām
|
तीर्थभूतेभ्यः
tīrthabhūtebhyaḥ
|
Ablative |
तीर्थभूतात्
tīrthabhūtāt
|
तीर्थभूताभ्याम्
tīrthabhūtābhyām
|
तीर्थभूतेभ्यः
tīrthabhūtebhyaḥ
|
Genitive |
तीर्थभूतस्य
tīrthabhūtasya
|
तीर्थभूतयोः
tīrthabhūtayoḥ
|
तीर्थभूतानाम्
tīrthabhūtānām
|
Locative |
तीर्थभूते
tīrthabhūte
|
तीर्थभूतयोः
tīrthabhūtayoḥ
|
तीर्थभूतेषु
tīrthabhūteṣu
|