Sanskrit tools

Sanskrit declension


Declension of तीर्थभूत tīrthabhūta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तीर्थभूतम् tīrthabhūtam
तीर्थभूते tīrthabhūte
तीर्थभूतानि tīrthabhūtāni
Vocative तीर्थभूत tīrthabhūta
तीर्थभूते tīrthabhūte
तीर्थभूतानि tīrthabhūtāni
Accusative तीर्थभूतम् tīrthabhūtam
तीर्थभूते tīrthabhūte
तीर्थभूतानि tīrthabhūtāni
Instrumental तीर्थभूतेन tīrthabhūtena
तीर्थभूताभ्याम् tīrthabhūtābhyām
तीर्थभूतैः tīrthabhūtaiḥ
Dative तीर्थभूताय tīrthabhūtāya
तीर्थभूताभ्याम् tīrthabhūtābhyām
तीर्थभूतेभ्यः tīrthabhūtebhyaḥ
Ablative तीर्थभूतात् tīrthabhūtāt
तीर्थभूताभ्याम् tīrthabhūtābhyām
तीर्थभूतेभ्यः tīrthabhūtebhyaḥ
Genitive तीर्थभूतस्य tīrthabhūtasya
तीर्थभूतयोः tīrthabhūtayoḥ
तीर्थभूतानाम् tīrthabhūtānām
Locative तीर्थभूते tīrthabhūte
तीर्थभूतयोः tīrthabhūtayoḥ
तीर्थभूतेषु tīrthabhūteṣu