Singular | Dual | Plural | |
Nominative |
तीर्थमहिमा
tīrthamahimā |
तीर्थमहिमानौ
tīrthamahimānau |
तीर्थमहिमानः
tīrthamahimānaḥ |
Vocative |
तीर्थमहिमन्
tīrthamahiman |
तीर्थमहिमानौ
tīrthamahimānau |
तीर्थमहिमानः
tīrthamahimānaḥ |
Accusative |
तीर्थमहिमानम्
tīrthamahimānam |
तीर्थमहिमानौ
tīrthamahimānau |
तीर्थमहिम्नः
tīrthamahimnaḥ |
Instrumental |
तीर्थमहिम्ना
tīrthamahimnā |
तीर्थमहिमभ्याम्
tīrthamahimabhyām |
तीर्थमहिमभिः
tīrthamahimabhiḥ |
Dative |
तीर्थमहिम्ने
tīrthamahimne |
तीर्थमहिमभ्याम्
tīrthamahimabhyām |
तीर्थमहिमभ्यः
tīrthamahimabhyaḥ |
Ablative |
तीर्थमहिम्नः
tīrthamahimnaḥ |
तीर्थमहिमभ्याम्
tīrthamahimabhyām |
तीर्थमहिमभ्यः
tīrthamahimabhyaḥ |
Genitive |
तीर्थमहिम्नः
tīrthamahimnaḥ |
तीर्थमहिम्नोः
tīrthamahimnoḥ |
तीर्थमहिम्नाम्
tīrthamahimnām |
Locative |
तीर्थमहिम्नि
tīrthamahimni तीर्थमहिमनि tīrthamahimani |
तीर्थमहिम्नोः
tīrthamahimnoḥ |
तीर्थमहिमसु
tīrthamahimasu |