Sanskrit tools

Sanskrit declension


Declension of तीर्थमाहात्म्य tīrthamāhātmya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तीर्थमाहात्म्यम् tīrthamāhātmyam
तीर्थमाहात्म्ये tīrthamāhātmye
तीर्थमाहात्म्यानि tīrthamāhātmyāni
Vocative तीर्थमाहात्म्य tīrthamāhātmya
तीर्थमाहात्म्ये tīrthamāhātmye
तीर्थमाहात्म्यानि tīrthamāhātmyāni
Accusative तीर्थमाहात्म्यम् tīrthamāhātmyam
तीर्थमाहात्म्ये tīrthamāhātmye
तीर्थमाहात्म्यानि tīrthamāhātmyāni
Instrumental तीर्थमाहात्म्येन tīrthamāhātmyena
तीर्थमाहात्म्याभ्याम् tīrthamāhātmyābhyām
तीर्थमाहात्म्यैः tīrthamāhātmyaiḥ
Dative तीर्थमाहात्म्याय tīrthamāhātmyāya
तीर्थमाहात्म्याभ्याम् tīrthamāhātmyābhyām
तीर्थमाहात्म्येभ्यः tīrthamāhātmyebhyaḥ
Ablative तीर्थमाहात्म्यात् tīrthamāhātmyāt
तीर्थमाहात्म्याभ्याम् tīrthamāhātmyābhyām
तीर्थमाहात्म्येभ्यः tīrthamāhātmyebhyaḥ
Genitive तीर्थमाहात्म्यस्य tīrthamāhātmyasya
तीर्थमाहात्म्ययोः tīrthamāhātmyayoḥ
तीर्थमाहात्म्यानाम् tīrthamāhātmyānām
Locative तीर्थमाहात्म्ये tīrthamāhātmye
तीर्थमाहात्म्ययोः tīrthamāhātmyayoḥ
तीर्थमाहात्म्येषु tīrthamāhātmyeṣu