| Singular | Dual | Plural |
Nominative |
तीर्थमाहात्म्यम्
tīrthamāhātmyam
|
तीर्थमाहात्म्ये
tīrthamāhātmye
|
तीर्थमाहात्म्यानि
tīrthamāhātmyāni
|
Vocative |
तीर्थमाहात्म्य
tīrthamāhātmya
|
तीर्थमाहात्म्ये
tīrthamāhātmye
|
तीर्थमाहात्म्यानि
tīrthamāhātmyāni
|
Accusative |
तीर्थमाहात्म्यम्
tīrthamāhātmyam
|
तीर्थमाहात्म्ये
tīrthamāhātmye
|
तीर्थमाहात्म्यानि
tīrthamāhātmyāni
|
Instrumental |
तीर्थमाहात्म्येन
tīrthamāhātmyena
|
तीर्थमाहात्म्याभ्याम्
tīrthamāhātmyābhyām
|
तीर्थमाहात्म्यैः
tīrthamāhātmyaiḥ
|
Dative |
तीर्थमाहात्म्याय
tīrthamāhātmyāya
|
तीर्थमाहात्म्याभ्याम्
tīrthamāhātmyābhyām
|
तीर्थमाहात्म्येभ्यः
tīrthamāhātmyebhyaḥ
|
Ablative |
तीर्थमाहात्म्यात्
tīrthamāhātmyāt
|
तीर्थमाहात्म्याभ्याम्
tīrthamāhātmyābhyām
|
तीर्थमाहात्म्येभ्यः
tīrthamāhātmyebhyaḥ
|
Genitive |
तीर्थमाहात्म्यस्य
tīrthamāhātmyasya
|
तीर्थमाहात्म्ययोः
tīrthamāhātmyayoḥ
|
तीर्थमाहात्म्यानाम्
tīrthamāhātmyānām
|
Locative |
तीर्थमाहात्म्ये
tīrthamāhātmye
|
तीर्थमाहात्म्ययोः
tīrthamāhātmyayoḥ
|
तीर्थमाहात्म्येषु
tīrthamāhātmyeṣu
|