Sanskrit tools

Sanskrit declension


Declension of तीर्थयात्रातत्त्व tīrthayātrātattva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तीर्थयात्रातत्त्वम् tīrthayātrātattvam
तीर्थयात्रातत्त्वे tīrthayātrātattve
तीर्थयात्रातत्त्वानि tīrthayātrātattvāni
Vocative तीर्थयात्रातत्त्व tīrthayātrātattva
तीर्थयात्रातत्त्वे tīrthayātrātattve
तीर्थयात्रातत्त्वानि tīrthayātrātattvāni
Accusative तीर्थयात्रातत्त्वम् tīrthayātrātattvam
तीर्थयात्रातत्त्वे tīrthayātrātattve
तीर्थयात्रातत्त्वानि tīrthayātrātattvāni
Instrumental तीर्थयात्रातत्त्वेन tīrthayātrātattvena
तीर्थयात्रातत्त्वाभ्याम् tīrthayātrātattvābhyām
तीर्थयात्रातत्त्वैः tīrthayātrātattvaiḥ
Dative तीर्थयात्रातत्त्वाय tīrthayātrātattvāya
तीर्थयात्रातत्त्वाभ्याम् tīrthayātrātattvābhyām
तीर्थयात्रातत्त्वेभ्यः tīrthayātrātattvebhyaḥ
Ablative तीर्थयात्रातत्त्वात् tīrthayātrātattvāt
तीर्थयात्रातत्त्वाभ्याम् tīrthayātrātattvābhyām
तीर्थयात्रातत्त्वेभ्यः tīrthayātrātattvebhyaḥ
Genitive तीर्थयात्रातत्त्वस्य tīrthayātrātattvasya
तीर्थयात्रातत्त्वयोः tīrthayātrātattvayoḥ
तीर्थयात्रातत्त्वानाम् tīrthayātrātattvānām
Locative तीर्थयात्रातत्त्वे tīrthayātrātattve
तीर्थयात्रातत्त्वयोः tīrthayātrātattvayoḥ
तीर्थयात्रातत्त्वेषु tīrthayātrātattveṣu