| Singular | Dual | Plural |
Nominative |
तीर्थयात्रातत्त्वम्
tīrthayātrātattvam
|
तीर्थयात्रातत्त्वे
tīrthayātrātattve
|
तीर्थयात्रातत्त्वानि
tīrthayātrātattvāni
|
Vocative |
तीर्थयात्रातत्त्व
tīrthayātrātattva
|
तीर्थयात्रातत्त्वे
tīrthayātrātattve
|
तीर्थयात्रातत्त्वानि
tīrthayātrātattvāni
|
Accusative |
तीर्थयात्रातत्त्वम्
tīrthayātrātattvam
|
तीर्थयात्रातत्त्वे
tīrthayātrātattve
|
तीर्थयात्रातत्त्वानि
tīrthayātrātattvāni
|
Instrumental |
तीर्थयात्रातत्त्वेन
tīrthayātrātattvena
|
तीर्थयात्रातत्त्वाभ्याम्
tīrthayātrātattvābhyām
|
तीर्थयात्रातत्त्वैः
tīrthayātrātattvaiḥ
|
Dative |
तीर्थयात्रातत्त्वाय
tīrthayātrātattvāya
|
तीर्थयात्रातत्त्वाभ्याम्
tīrthayātrātattvābhyām
|
तीर्थयात्रातत्त्वेभ्यः
tīrthayātrātattvebhyaḥ
|
Ablative |
तीर्थयात्रातत्त्वात्
tīrthayātrātattvāt
|
तीर्थयात्रातत्त्वाभ्याम्
tīrthayātrātattvābhyām
|
तीर्थयात्रातत्त्वेभ्यः
tīrthayātrātattvebhyaḥ
|
Genitive |
तीर्थयात्रातत्त्वस्य
tīrthayātrātattvasya
|
तीर्थयात्रातत्त्वयोः
tīrthayātrātattvayoḥ
|
तीर्थयात्रातत्त्वानाम्
tīrthayātrātattvānām
|
Locative |
तीर्थयात्रातत्त्वे
tīrthayātrātattve
|
तीर्थयात्रातत्त्वयोः
tīrthayātrātattvayoḥ
|
तीर्थयात्रातत्त्वेषु
tīrthayātrātattveṣu
|