Sanskrit tools

Sanskrit declension


Declension of तीर्थयात्रापर्वन् tīrthayātrāparvan, n.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative तीर्थयात्रापर्व tīrthayātrāparva
तीर्थयात्रापर्वणी tīrthayātrāparvaṇī
तीर्थयात्रापर्वाणि tīrthayātrāparvāṇi
Vocative तीर्थयात्रापर्व tīrthayātrāparva
तीर्थयात्रापर्वन् tīrthayātrāparvan
तीर्थयात्रापर्वणी tīrthayātrāparvaṇī
तीर्थयात्रापर्वाणि tīrthayātrāparvāṇi
Accusative तीर्थयात्रापर्व tīrthayātrāparva
तीर्थयात्रापर्वणी tīrthayātrāparvaṇī
तीर्थयात्रापर्वाणि tīrthayātrāparvāṇi
Instrumental तीर्थयात्रापर्वणा tīrthayātrāparvaṇā
तीर्थयात्रापर्वभ्याम् tīrthayātrāparvabhyām
तीर्थयात्रापर्वभिः tīrthayātrāparvabhiḥ
Dative तीर्थयात्रापर्वणे tīrthayātrāparvaṇe
तीर्थयात्रापर्वभ्याम् tīrthayātrāparvabhyām
तीर्थयात्रापर्वभ्यः tīrthayātrāparvabhyaḥ
Ablative तीर्थयात्रापर्वणः tīrthayātrāparvaṇaḥ
तीर्थयात्रापर्वभ्याम् tīrthayātrāparvabhyām
तीर्थयात्रापर्वभ्यः tīrthayātrāparvabhyaḥ
Genitive तीर्थयात्रापर्वणः tīrthayātrāparvaṇaḥ
तीर्थयात्रापर्वणोः tīrthayātrāparvaṇoḥ
तीर्थयात्रापर्वणाम् tīrthayātrāparvaṇām
Locative तीर्थयात्रापर्वणि tīrthayātrāparvaṇi
तीर्थयात्रापरनि tīrthayātrāparani
तीर्थयात्रापर्वणोः tīrthayātrāparvaṇoḥ
तीर्थयात्रापर्वसु tīrthayātrāparvasu