Singular | Dual | Plural | |
Nominative |
तीर्थयात्रापर्व
tīrthayātrāparva |
तीर्थयात्रापर्वणी
tīrthayātrāparvaṇī |
तीर्थयात्रापर्वाणि
tīrthayātrāparvāṇi |
Vocative |
तीर्थयात्रापर्व
tīrthayātrāparva तीर्थयात्रापर्वन् tīrthayātrāparvan |
तीर्थयात्रापर्वणी
tīrthayātrāparvaṇī |
तीर्थयात्रापर्वाणि
tīrthayātrāparvāṇi |
Accusative |
तीर्थयात्रापर्व
tīrthayātrāparva |
तीर्थयात्रापर्वणी
tīrthayātrāparvaṇī |
तीर्थयात्रापर्वाणि
tīrthayātrāparvāṇi |
Instrumental |
तीर्थयात्रापर्वणा
tīrthayātrāparvaṇā |
तीर्थयात्रापर्वभ्याम्
tīrthayātrāparvabhyām |
तीर्थयात्रापर्वभिः
tīrthayātrāparvabhiḥ |
Dative |
तीर्थयात्रापर्वणे
tīrthayātrāparvaṇe |
तीर्थयात्रापर्वभ्याम्
tīrthayātrāparvabhyām |
तीर्थयात्रापर्वभ्यः
tīrthayātrāparvabhyaḥ |
Ablative |
तीर्थयात्रापर्वणः
tīrthayātrāparvaṇaḥ |
तीर्थयात्रापर्वभ्याम्
tīrthayātrāparvabhyām |
तीर्थयात्रापर्वभ्यः
tīrthayātrāparvabhyaḥ |
Genitive |
तीर्थयात्रापर्वणः
tīrthayātrāparvaṇaḥ |
तीर्थयात्रापर्वणोः
tīrthayātrāparvaṇoḥ |
तीर्थयात्रापर्वणाम्
tīrthayātrāparvaṇām |
Locative |
तीर्थयात्रापर्वणि
tīrthayātrāparvaṇi तीर्थयात्रापरनि tīrthayātrāparani |
तीर्थयात्रापर्वणोः
tīrthayātrāparvaṇoḥ |
तीर्थयात्रापर्वसु
tīrthayātrāparvasu |