Sanskrit tools

Sanskrit declension


Declension of तीर्थयात्राविधि tīrthayātrāvidhi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तीर्थयात्राविधिः tīrthayātrāvidhiḥ
तीर्थयात्राविधी tīrthayātrāvidhī
तीर्थयात्राविधयः tīrthayātrāvidhayaḥ
Vocative तीर्थयात्राविधे tīrthayātrāvidhe
तीर्थयात्राविधी tīrthayātrāvidhī
तीर्थयात्राविधयः tīrthayātrāvidhayaḥ
Accusative तीर्थयात्राविधिम् tīrthayātrāvidhim
तीर्थयात्राविधी tīrthayātrāvidhī
तीर्थयात्राविधीन् tīrthayātrāvidhīn
Instrumental तीर्थयात्राविधिना tīrthayātrāvidhinā
तीर्थयात्राविधिभ्याम् tīrthayātrāvidhibhyām
तीर्थयात्राविधिभिः tīrthayātrāvidhibhiḥ
Dative तीर्थयात्राविधये tīrthayātrāvidhaye
तीर्थयात्राविधिभ्याम् tīrthayātrāvidhibhyām
तीर्थयात्राविधिभ्यः tīrthayātrāvidhibhyaḥ
Ablative तीर्थयात्राविधेः tīrthayātrāvidheḥ
तीर्थयात्राविधिभ्याम् tīrthayātrāvidhibhyām
तीर्थयात्राविधिभ्यः tīrthayātrāvidhibhyaḥ
Genitive तीर्थयात्राविधेः tīrthayātrāvidheḥ
तीर्थयात्राविध्योः tīrthayātrāvidhyoḥ
तीर्थयात्राविधीनाम् tīrthayātrāvidhīnām
Locative तीर्थयात्राविधौ tīrthayātrāvidhau
तीर्थयात्राविध्योः tīrthayātrāvidhyoḥ
तीर्थयात्राविधिषु tīrthayātrāvidhiṣu