| Singular | Dual | Plural |
Nominative |
तीर्थयात्राविधिः
tīrthayātrāvidhiḥ
|
तीर्थयात्राविधी
tīrthayātrāvidhī
|
तीर्थयात्राविधयः
tīrthayātrāvidhayaḥ
|
Vocative |
तीर्थयात्राविधे
tīrthayātrāvidhe
|
तीर्थयात्राविधी
tīrthayātrāvidhī
|
तीर्थयात्राविधयः
tīrthayātrāvidhayaḥ
|
Accusative |
तीर्थयात्राविधिम्
tīrthayātrāvidhim
|
तीर्थयात्राविधी
tīrthayātrāvidhī
|
तीर्थयात्राविधीन्
tīrthayātrāvidhīn
|
Instrumental |
तीर्थयात्राविधिना
tīrthayātrāvidhinā
|
तीर्थयात्राविधिभ्याम्
tīrthayātrāvidhibhyām
|
तीर्थयात्राविधिभिः
tīrthayātrāvidhibhiḥ
|
Dative |
तीर्थयात्राविधये
tīrthayātrāvidhaye
|
तीर्थयात्राविधिभ्याम्
tīrthayātrāvidhibhyām
|
तीर्थयात्राविधिभ्यः
tīrthayātrāvidhibhyaḥ
|
Ablative |
तीर्थयात्राविधेः
tīrthayātrāvidheḥ
|
तीर्थयात्राविधिभ्याम्
tīrthayātrāvidhibhyām
|
तीर्थयात्राविधिभ्यः
tīrthayātrāvidhibhyaḥ
|
Genitive |
तीर्थयात्राविधेः
tīrthayātrāvidheḥ
|
तीर्थयात्राविध्योः
tīrthayātrāvidhyoḥ
|
तीर्थयात्राविधीनाम्
tīrthayātrāvidhīnām
|
Locative |
तीर्थयात्राविधौ
tīrthayātrāvidhau
|
तीर्थयात्राविध्योः
tīrthayātrāvidhyoḥ
|
तीर्थयात्राविधिषु
tīrthayātrāvidhiṣu
|