Sanskrit tools

Sanskrit declension


Declension of तीर्थयात्रिन् tīrthayātrin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative तीर्थयात्री tīrthayātrī
तीर्थयात्रिणौ tīrthayātriṇau
तीर्थयात्रिणः tīrthayātriṇaḥ
Vocative तीर्थयात्रिन् tīrthayātrin
तीर्थयात्रिणौ tīrthayātriṇau
तीर्थयात्रिणः tīrthayātriṇaḥ
Accusative तीर्थयात्रिणम् tīrthayātriṇam
तीर्थयात्रिणौ tīrthayātriṇau
तीर्थयात्रिणः tīrthayātriṇaḥ
Instrumental तीर्थयात्रिणा tīrthayātriṇā
तीर्थयात्रिभ्याम् tīrthayātribhyām
तीर्थयात्रिभिः tīrthayātribhiḥ
Dative तीर्थयात्रिणे tīrthayātriṇe
तीर्थयात्रिभ्याम् tīrthayātribhyām
तीर्थयात्रिभ्यः tīrthayātribhyaḥ
Ablative तीर्थयात्रिणः tīrthayātriṇaḥ
तीर्थयात्रिभ्याम् tīrthayātribhyām
तीर्थयात्रिभ्यः tīrthayātribhyaḥ
Genitive तीर्थयात्रिणः tīrthayātriṇaḥ
तीर्थयात्रिणोः tīrthayātriṇoḥ
तीर्थयात्रिणम् tīrthayātriṇam
Locative तीर्थयात्रिणि tīrthayātriṇi
तीर्थयात्रिणोः tīrthayātriṇoḥ
तीर्थयात्रिषु tīrthayātriṣu