| Singular | Dual | Plural |
Nominative |
तीर्थयात्री
tīrthayātrī
|
तीर्थयात्रिणौ
tīrthayātriṇau
|
तीर्थयात्रिणः
tīrthayātriṇaḥ
|
Vocative |
तीर्थयात्रिन्
tīrthayātrin
|
तीर्थयात्रिणौ
tīrthayātriṇau
|
तीर्थयात्रिणः
tīrthayātriṇaḥ
|
Accusative |
तीर्थयात्रिणम्
tīrthayātriṇam
|
तीर्थयात्रिणौ
tīrthayātriṇau
|
तीर्थयात्रिणः
tīrthayātriṇaḥ
|
Instrumental |
तीर्थयात्रिणा
tīrthayātriṇā
|
तीर्थयात्रिभ्याम्
tīrthayātribhyām
|
तीर्थयात्रिभिः
tīrthayātribhiḥ
|
Dative |
तीर्थयात्रिणे
tīrthayātriṇe
|
तीर्थयात्रिभ्याम्
tīrthayātribhyām
|
तीर्थयात्रिभ्यः
tīrthayātribhyaḥ
|
Ablative |
तीर्थयात्रिणः
tīrthayātriṇaḥ
|
तीर्थयात्रिभ्याम्
tīrthayātribhyām
|
तीर्थयात्रिभ्यः
tīrthayātribhyaḥ
|
Genitive |
तीर्थयात्रिणः
tīrthayātriṇaḥ
|
तीर्थयात्रिणोः
tīrthayātriṇoḥ
|
तीर्थयात्रिणम्
tīrthayātriṇam
|
Locative |
तीर्थयात्रिणि
tīrthayātriṇi
|
तीर्थयात्रिणोः
tīrthayātriṇoḥ
|
तीर्थयात्रिषु
tīrthayātriṣu
|