Singular | Dual | Plural | |
Nominative |
तीर्थयात्रि
tīrthayātri |
तीर्थयात्रिणी
tīrthayātriṇī |
तीर्थयात्रीणि
tīrthayātrīṇi |
Vocative |
तीर्थयात्रि
tīrthayātri तीर्थयात्रिन् tīrthayātrin |
तीर्थयात्रिणी
tīrthayātriṇī |
तीर्थयात्रीणि
tīrthayātrīṇi |
Accusative |
तीर्थयात्रि
tīrthayātri |
तीर्थयात्रिणी
tīrthayātriṇī |
तीर्थयात्रीणि
tīrthayātrīṇi |
Instrumental |
तीर्थयात्रिणा
tīrthayātriṇā |
तीर्थयात्रिभ्याम्
tīrthayātribhyām |
तीर्थयात्रिभिः
tīrthayātribhiḥ |
Dative |
तीर्थयात्रिणे
tīrthayātriṇe |
तीर्थयात्रिभ्याम्
tīrthayātribhyām |
तीर्थयात्रिभ्यः
tīrthayātribhyaḥ |
Ablative |
तीर्थयात्रिणः
tīrthayātriṇaḥ |
तीर्थयात्रिभ्याम्
tīrthayātribhyām |
तीर्थयात्रिभ्यः
tīrthayātribhyaḥ |
Genitive |
तीर्थयात्रिणः
tīrthayātriṇaḥ |
तीर्थयात्रिणोः
tīrthayātriṇoḥ |
तीर्थयात्रिणम्
tīrthayātriṇam |
Locative |
तीर्थयात्रिणि
tīrthayātriṇi |
तीर्थयात्रिणोः
tīrthayātriṇoḥ |
तीर्थयात्रिषु
tīrthayātriṣu |