| Singular | Dual | Plural |
Nominative |
तीर्थवाकः
tīrthavākaḥ
|
तीर्थवाकौ
tīrthavākau
|
तीर्थवाकाः
tīrthavākāḥ
|
Vocative |
तीर्थवाक
tīrthavāka
|
तीर्थवाकौ
tīrthavākau
|
तीर्थवाकाः
tīrthavākāḥ
|
Accusative |
तीर्थवाकम्
tīrthavākam
|
तीर्थवाकौ
tīrthavākau
|
तीर्थवाकान्
tīrthavākān
|
Instrumental |
तीर्थवाकेन
tīrthavākena
|
तीर्थवाकाभ्याम्
tīrthavākābhyām
|
तीर्थवाकैः
tīrthavākaiḥ
|
Dative |
तीर्थवाकाय
tīrthavākāya
|
तीर्थवाकाभ्याम्
tīrthavākābhyām
|
तीर्थवाकेभ्यः
tīrthavākebhyaḥ
|
Ablative |
तीर्थवाकात्
tīrthavākāt
|
तीर्थवाकाभ्याम्
tīrthavākābhyām
|
तीर्थवाकेभ्यः
tīrthavākebhyaḥ
|
Genitive |
तीर्थवाकस्य
tīrthavākasya
|
तीर्थवाकयोः
tīrthavākayoḥ
|
तीर्थवाकानाम्
tīrthavākānām
|
Locative |
तीर्थवाके
tīrthavāke
|
तीर्थवाकयोः
tīrthavākayoḥ
|
तीर्थवाकेषु
tīrthavākeṣu
|