Sanskrit tools

Sanskrit declension


Declension of तीर्थवासिन् tīrthavāsin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative तीर्थवासी tīrthavāsī
तीर्थवासिनौ tīrthavāsinau
तीर्थवासिनः tīrthavāsinaḥ
Vocative तीर्थवासिन् tīrthavāsin
तीर्थवासिनौ tīrthavāsinau
तीर्थवासिनः tīrthavāsinaḥ
Accusative तीर्थवासिनम् tīrthavāsinam
तीर्थवासिनौ tīrthavāsinau
तीर्थवासिनः tīrthavāsinaḥ
Instrumental तीर्थवासिना tīrthavāsinā
तीर्थवासिभ्याम् tīrthavāsibhyām
तीर्थवासिभिः tīrthavāsibhiḥ
Dative तीर्थवासिने tīrthavāsine
तीर्थवासिभ्याम् tīrthavāsibhyām
तीर्थवासिभ्यः tīrthavāsibhyaḥ
Ablative तीर्थवासिनः tīrthavāsinaḥ
तीर्थवासिभ्याम् tīrthavāsibhyām
तीर्थवासिभ्यः tīrthavāsibhyaḥ
Genitive तीर्थवासिनः tīrthavāsinaḥ
तीर्थवासिनोः tīrthavāsinoḥ
तीर्थवासिनाम् tīrthavāsinām
Locative तीर्थवासिनि tīrthavāsini
तीर्थवासिनोः tīrthavāsinoḥ
तीर्थवासिषु tīrthavāsiṣu