Sanskrit tools

Sanskrit declension


Declension of तीर्थवासिन् tīrthavāsin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative तीर्थवासि tīrthavāsi
तीर्थवासिनी tīrthavāsinī
तीर्थवासीनि tīrthavāsīni
Vocative तीर्थवासि tīrthavāsi
तीर्थवासिन् tīrthavāsin
तीर्थवासिनी tīrthavāsinī
तीर्थवासीनि tīrthavāsīni
Accusative तीर्थवासि tīrthavāsi
तीर्थवासिनी tīrthavāsinī
तीर्थवासीनि tīrthavāsīni
Instrumental तीर्थवासिना tīrthavāsinā
तीर्थवासिभ्याम् tīrthavāsibhyām
तीर्थवासिभिः tīrthavāsibhiḥ
Dative तीर्थवासिने tīrthavāsine
तीर्थवासिभ्याम् tīrthavāsibhyām
तीर्थवासिभ्यः tīrthavāsibhyaḥ
Ablative तीर्थवासिनः tīrthavāsinaḥ
तीर्थवासिभ्याम् tīrthavāsibhyām
तीर्थवासिभ्यः tīrthavāsibhyaḥ
Genitive तीर्थवासिनः tīrthavāsinaḥ
तीर्थवासिनोः tīrthavāsinoḥ
तीर्थवासिनाम् tīrthavāsinām
Locative तीर्थवासिनि tīrthavāsini
तीर्थवासिनोः tīrthavāsinoḥ
तीर्थवासिषु tīrthavāsiṣu