Sanskrit tools

Sanskrit declension


Declension of तीर्थश्राद्धप्रयोग tīrthaśrāddhaprayoga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तीर्थश्राद्धप्रयोगः tīrthaśrāddhaprayogaḥ
तीर्थश्राद्धप्रयोगौ tīrthaśrāddhaprayogau
तीर्थश्राद्धप्रयोगाः tīrthaśrāddhaprayogāḥ
Vocative तीर्थश्राद्धप्रयोग tīrthaśrāddhaprayoga
तीर्थश्राद्धप्रयोगौ tīrthaśrāddhaprayogau
तीर्थश्राद्धप्रयोगाः tīrthaśrāddhaprayogāḥ
Accusative तीर्थश्राद्धप्रयोगम् tīrthaśrāddhaprayogam
तीर्थश्राद्धप्रयोगौ tīrthaśrāddhaprayogau
तीर्थश्राद्धप्रयोगान् tīrthaśrāddhaprayogān
Instrumental तीर्थश्राद्धप्रयोगेण tīrthaśrāddhaprayogeṇa
तीर्थश्राद्धप्रयोगाभ्याम् tīrthaśrāddhaprayogābhyām
तीर्थश्राद्धप्रयोगैः tīrthaśrāddhaprayogaiḥ
Dative तीर्थश्राद्धप्रयोगाय tīrthaśrāddhaprayogāya
तीर्थश्राद्धप्रयोगाभ्याम् tīrthaśrāddhaprayogābhyām
तीर्थश्राद्धप्रयोगेभ्यः tīrthaśrāddhaprayogebhyaḥ
Ablative तीर्थश्राद्धप्रयोगात् tīrthaśrāddhaprayogāt
तीर्थश्राद्धप्रयोगाभ्याम् tīrthaśrāddhaprayogābhyām
तीर्थश्राद्धप्रयोगेभ्यः tīrthaśrāddhaprayogebhyaḥ
Genitive तीर्थश्राद्धप्रयोगस्य tīrthaśrāddhaprayogasya
तीर्थश्राद्धप्रयोगयोः tīrthaśrāddhaprayogayoḥ
तीर्थश्राद्धप्रयोगाणाम् tīrthaśrāddhaprayogāṇām
Locative तीर्थश्राद्धप्रयोगे tīrthaśrāddhaprayoge
तीर्थश्राद्धप्रयोगयोः tīrthaśrāddhaprayogayoḥ
तीर्थश्राद्धप्रयोगेषु tīrthaśrāddhaprayogeṣu