| Singular | Dual | Plural |
Nominative |
तीर्थश्राद्धप्रयोगः
tīrthaśrāddhaprayogaḥ
|
तीर्थश्राद्धप्रयोगौ
tīrthaśrāddhaprayogau
|
तीर्थश्राद्धप्रयोगाः
tīrthaśrāddhaprayogāḥ
|
Vocative |
तीर्थश्राद्धप्रयोग
tīrthaśrāddhaprayoga
|
तीर्थश्राद्धप्रयोगौ
tīrthaśrāddhaprayogau
|
तीर्थश्राद्धप्रयोगाः
tīrthaśrāddhaprayogāḥ
|
Accusative |
तीर्थश्राद्धप्रयोगम्
tīrthaśrāddhaprayogam
|
तीर्थश्राद्धप्रयोगौ
tīrthaśrāddhaprayogau
|
तीर्थश्राद्धप्रयोगान्
tīrthaśrāddhaprayogān
|
Instrumental |
तीर्थश्राद्धप्रयोगेण
tīrthaśrāddhaprayogeṇa
|
तीर्थश्राद्धप्रयोगाभ्याम्
tīrthaśrāddhaprayogābhyām
|
तीर्थश्राद्धप्रयोगैः
tīrthaśrāddhaprayogaiḥ
|
Dative |
तीर्थश्राद्धप्रयोगाय
tīrthaśrāddhaprayogāya
|
तीर्थश्राद्धप्रयोगाभ्याम्
tīrthaśrāddhaprayogābhyām
|
तीर्थश्राद्धप्रयोगेभ्यः
tīrthaśrāddhaprayogebhyaḥ
|
Ablative |
तीर्थश्राद्धप्रयोगात्
tīrthaśrāddhaprayogāt
|
तीर्थश्राद्धप्रयोगाभ्याम्
tīrthaśrāddhaprayogābhyām
|
तीर्थश्राद्धप्रयोगेभ्यः
tīrthaśrāddhaprayogebhyaḥ
|
Genitive |
तीर्थश्राद्धप्रयोगस्य
tīrthaśrāddhaprayogasya
|
तीर्थश्राद्धप्रयोगयोः
tīrthaśrāddhaprayogayoḥ
|
तीर्थश्राद्धप्रयोगाणाम्
tīrthaśrāddhaprayogāṇām
|
Locative |
तीर्थश्राद्धप्रयोगे
tīrthaśrāddhaprayoge
|
तीर्थश्राद्धप्रयोगयोः
tīrthaśrāddhaprayogayoḥ
|
तीर्थश्राद्धप्रयोगेषु
tīrthaśrāddhaprayogeṣu
|