| Singular | Dual | Plural |
Nominative |
तीर्थसत्
tīrthasat
|
तीर्थसदौ
tīrthasadau
|
तीर्थसदः
tīrthasadaḥ
|
Vocative |
तीर्थसत्
tīrthasat
|
तीर्थसदौ
tīrthasadau
|
तीर्थसदः
tīrthasadaḥ
|
Accusative |
तीर्थसदम्
tīrthasadam
|
तीर्थसदौ
tīrthasadau
|
तीर्थसदः
tīrthasadaḥ
|
Instrumental |
तीर्थसदा
tīrthasadā
|
तीर्थसद्भ्याम्
tīrthasadbhyām
|
तीर्थसद्भिः
tīrthasadbhiḥ
|
Dative |
तीर्थसदे
tīrthasade
|
तीर्थसद्भ्याम्
tīrthasadbhyām
|
तीर्थसद्भ्यः
tīrthasadbhyaḥ
|
Ablative |
तीर्थसदः
tīrthasadaḥ
|
तीर्थसद्भ्याम्
tīrthasadbhyām
|
तीर्थसद्भ्यः
tīrthasadbhyaḥ
|
Genitive |
तीर्थसदः
tīrthasadaḥ
|
तीर्थसदोः
tīrthasadoḥ
|
तीर्थसदाम्
tīrthasadām
|
Locative |
तीर्थसदि
tīrthasadi
|
तीर्थसदोः
tīrthasadoḥ
|
तीर्थसत्सु
tīrthasatsu
|