Singular | Dual | Plural | |
Nominative |
तीर्थसेनिः
tīrthaseniḥ |
तीर्थसेनी
tīrthasenī |
तीर्थसेनयः
tīrthasenayaḥ |
Vocative |
तीर्थसेने
tīrthasene |
तीर्थसेनी
tīrthasenī |
तीर्थसेनयः
tīrthasenayaḥ |
Accusative |
तीर्थसेनिम्
tīrthasenim |
तीर्थसेनी
tīrthasenī |
तीर्थसेनीः
tīrthasenīḥ |
Instrumental |
तीर्थसेन्या
tīrthasenyā |
तीर्थसेनिभ्याम्
tīrthasenibhyām |
तीर्थसेनिभिः
tīrthasenibhiḥ |
Dative |
तीर्थसेनये
tīrthasenaye तीर्थसेन्यै tīrthasenyai |
तीर्थसेनिभ्याम्
tīrthasenibhyām |
तीर्थसेनिभ्यः
tīrthasenibhyaḥ |
Ablative |
तीर्थसेनेः
tīrthaseneḥ तीर्थसेन्याः tīrthasenyāḥ |
तीर्थसेनिभ्याम्
tīrthasenibhyām |
तीर्थसेनिभ्यः
tīrthasenibhyaḥ |
Genitive |
तीर्थसेनेः
tīrthaseneḥ तीर्थसेन्याः tīrthasenyāḥ |
तीर्थसेन्योः
tīrthasenyoḥ |
तीर्थसेनीनाम्
tīrthasenīnām |
Locative |
तीर्थसेनौ
tīrthasenau तीर्थसेन्याम् tīrthasenyām |
तीर्थसेन्योः
tīrthasenyoḥ |
तीर्थसेनिषु
tīrthaseniṣu |