| Singular | Dual | Plural |
Nominative |
तीर्थसेवी
tīrthasevī
|
तीर्थसेविनौ
tīrthasevinau
|
तीर्थसेविनः
tīrthasevinaḥ
|
Vocative |
तीर्थसेविन्
tīrthasevin
|
तीर्थसेविनौ
tīrthasevinau
|
तीर्थसेविनः
tīrthasevinaḥ
|
Accusative |
तीर्थसेविनम्
tīrthasevinam
|
तीर्थसेविनौ
tīrthasevinau
|
तीर्थसेविनः
tīrthasevinaḥ
|
Instrumental |
तीर्थसेविना
tīrthasevinā
|
तीर्थसेविभ्याम्
tīrthasevibhyām
|
तीर्थसेविभिः
tīrthasevibhiḥ
|
Dative |
तीर्थसेविने
tīrthasevine
|
तीर्थसेविभ्याम्
tīrthasevibhyām
|
तीर्थसेविभ्यः
tīrthasevibhyaḥ
|
Ablative |
तीर्थसेविनः
tīrthasevinaḥ
|
तीर्थसेविभ्याम्
tīrthasevibhyām
|
तीर्थसेविभ्यः
tīrthasevibhyaḥ
|
Genitive |
तीर्थसेविनः
tīrthasevinaḥ
|
तीर्थसेविनोः
tīrthasevinoḥ
|
तीर्थसेविनाम्
tīrthasevinām
|
Locative |
तीर्थसेविनि
tīrthasevini
|
तीर्थसेविनोः
tīrthasevinoḥ
|
तीर्थसेविषु
tīrthaseviṣu
|