Singular | Dual | Plural | |
Nominative |
तीर्थका
tīrthakā |
तीर्थके
tīrthake |
तीर्थकाः
tīrthakāḥ |
Vocative |
तीर्थके
tīrthake |
तीर्थके
tīrthake |
तीर्थकाः
tīrthakāḥ |
Accusative |
तीर्थकाम्
tīrthakām |
तीर्थके
tīrthake |
तीर्थकाः
tīrthakāḥ |
Instrumental |
तीर्थकया
tīrthakayā |
तीर्थकाभ्याम्
tīrthakābhyām |
तीर्थकाभिः
tīrthakābhiḥ |
Dative |
तीर्थकायै
tīrthakāyai |
तीर्थकाभ्याम्
tīrthakābhyām |
तीर्थकाभ्यः
tīrthakābhyaḥ |
Ablative |
तीर्थकायाः
tīrthakāyāḥ |
तीर्थकाभ्याम्
tīrthakābhyām |
तीर्थकाभ्यः
tīrthakābhyaḥ |
Genitive |
तीर्थकायाः
tīrthakāyāḥ |
तीर्थकयोः
tīrthakayoḥ |
तीर्थकानाम्
tīrthakānām |
Locative |
तीर्थकायाम्
tīrthakāyām |
तीर्थकयोः
tīrthakayoḥ |
तीर्थकासु
tīrthakāsu |