Sanskrit tools

Sanskrit declension


Declension of तीर्थक tīrthaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तीर्थकम् tīrthakam
तीर्थके tīrthake
तीर्थकानि tīrthakāni
Vocative तीर्थक tīrthaka
तीर्थके tīrthake
तीर्थकानि tīrthakāni
Accusative तीर्थकम् tīrthakam
तीर्थके tīrthake
तीर्थकानि tīrthakāni
Instrumental तीर्थकेन tīrthakena
तीर्थकाभ्याम् tīrthakābhyām
तीर्थकैः tīrthakaiḥ
Dative तीर्थकाय tīrthakāya
तीर्थकाभ्याम् tīrthakābhyām
तीर्थकेभ्यः tīrthakebhyaḥ
Ablative तीर्थकात् tīrthakāt
तीर्थकाभ्याम् tīrthakābhyām
तीर्थकेभ्यः tīrthakebhyaḥ
Genitive तीर्थकस्य tīrthakasya
तीर्थकयोः tīrthakayoḥ
तीर्थकानाम् tīrthakānām
Locative तीर्थके tīrthake
तीर्थकयोः tīrthakayoḥ
तीर्थकेषु tīrthakeṣu