| Singular | Dual | Plural |
Nominative |
तीर्थिकः
tīrthikaḥ
|
तीर्थिकौ
tīrthikau
|
तीर्थिकाः
tīrthikāḥ
|
Vocative |
तीर्थिक
tīrthika
|
तीर्थिकौ
tīrthikau
|
तीर्थिकाः
tīrthikāḥ
|
Accusative |
तीर्थिकम्
tīrthikam
|
तीर्थिकौ
tīrthikau
|
तीर्थिकान्
tīrthikān
|
Instrumental |
तीर्थिकेन
tīrthikena
|
तीर्थिकाभ्याम्
tīrthikābhyām
|
तीर्थिकैः
tīrthikaiḥ
|
Dative |
तीर्थिकाय
tīrthikāya
|
तीर्थिकाभ्याम्
tīrthikābhyām
|
तीर्थिकेभ्यः
tīrthikebhyaḥ
|
Ablative |
तीर्थिकात्
tīrthikāt
|
तीर्थिकाभ्याम्
tīrthikābhyām
|
तीर्थिकेभ्यः
tīrthikebhyaḥ
|
Genitive |
तीर्थिकस्य
tīrthikasya
|
तीर्थिकयोः
tīrthikayoḥ
|
तीर्थिकानाम्
tīrthikānām
|
Locative |
तीर्थिके
tīrthike
|
तीर्थिकयोः
tīrthikayoḥ
|
तीर्थिकेषु
tīrthikeṣu
|