| Singular | Dual | Plural |
Nominative |
तीर्थीकरणम्
tīrthīkaraṇam
|
तीर्थीकरणे
tīrthīkaraṇe
|
तीर्थीकरणानि
tīrthīkaraṇāni
|
Vocative |
तीर्थीकरण
tīrthīkaraṇa
|
तीर्थीकरणे
tīrthīkaraṇe
|
तीर्थीकरणानि
tīrthīkaraṇāni
|
Accusative |
तीर्थीकरणम्
tīrthīkaraṇam
|
तीर्थीकरणे
tīrthīkaraṇe
|
तीर्थीकरणानि
tīrthīkaraṇāni
|
Instrumental |
तीर्थीकरणेन
tīrthīkaraṇena
|
तीर्थीकरणाभ्याम्
tīrthīkaraṇābhyām
|
तीर्थीकरणैः
tīrthīkaraṇaiḥ
|
Dative |
तीर्थीकरणाय
tīrthīkaraṇāya
|
तीर्थीकरणाभ्याम्
tīrthīkaraṇābhyām
|
तीर्थीकरणेभ्यः
tīrthīkaraṇebhyaḥ
|
Ablative |
तीर्थीकरणात्
tīrthīkaraṇāt
|
तीर्थीकरणाभ्याम्
tīrthīkaraṇābhyām
|
तीर्थीकरणेभ्यः
tīrthīkaraṇebhyaḥ
|
Genitive |
तीर्थीकरणस्य
tīrthīkaraṇasya
|
तीर्थीकरणयोः
tīrthīkaraṇayoḥ
|
तीर्थीकरणानाम्
tīrthīkaraṇānām
|
Locative |
तीर्थीकरणे
tīrthīkaraṇe
|
तीर्थीकरणयोः
tīrthīkaraṇayoḥ
|
तीर्थीकरणेषु
tīrthīkaraṇeṣu
|