| Singular | Dual | Plural |
Nominative |
तीर्थीकृतः
tīrthīkṛtaḥ
|
तीर्थीकृतौ
tīrthīkṛtau
|
तीर्थीकृताः
tīrthīkṛtāḥ
|
Vocative |
तीर्थीकृत
tīrthīkṛta
|
तीर्थीकृतौ
tīrthīkṛtau
|
तीर्थीकृताः
tīrthīkṛtāḥ
|
Accusative |
तीर्थीकृतम्
tīrthīkṛtam
|
तीर्थीकृतौ
tīrthīkṛtau
|
तीर्थीकृतान्
tīrthīkṛtān
|
Instrumental |
तीर्थीकृतेन
tīrthīkṛtena
|
तीर्थीकृताभ्याम्
tīrthīkṛtābhyām
|
तीर्थीकृतैः
tīrthīkṛtaiḥ
|
Dative |
तीर्थीकृताय
tīrthīkṛtāya
|
तीर्थीकृताभ्याम्
tīrthīkṛtābhyām
|
तीर्थीकृतेभ्यः
tīrthīkṛtebhyaḥ
|
Ablative |
तीर्थीकृतात्
tīrthīkṛtāt
|
तीर्थीकृताभ्याम्
tīrthīkṛtābhyām
|
तीर्थीकृतेभ्यः
tīrthīkṛtebhyaḥ
|
Genitive |
तीर्थीकृतस्य
tīrthīkṛtasya
|
तीर्थीकृतयोः
tīrthīkṛtayoḥ
|
तीर्थीकृतानाम्
tīrthīkṛtānām
|
Locative |
तीर्थीकृते
tīrthīkṛte
|
तीर्थीकृतयोः
tīrthīkṛtayoḥ
|
तीर्थीकृतेषु
tīrthīkṛteṣu
|