| Singular | Dual | Plural |
Nominative |
तीर्थीकृता
tīrthīkṛtā
|
तीर्थीकृते
tīrthīkṛte
|
तीर्थीकृताः
tīrthīkṛtāḥ
|
Vocative |
तीर्थीकृते
tīrthīkṛte
|
तीर्थीकृते
tīrthīkṛte
|
तीर्थीकृताः
tīrthīkṛtāḥ
|
Accusative |
तीर्थीकृताम्
tīrthīkṛtām
|
तीर्थीकृते
tīrthīkṛte
|
तीर्थीकृताः
tīrthīkṛtāḥ
|
Instrumental |
तीर्थीकृतया
tīrthīkṛtayā
|
तीर्थीकृताभ्याम्
tīrthīkṛtābhyām
|
तीर्थीकृताभिः
tīrthīkṛtābhiḥ
|
Dative |
तीर्थीकृतायै
tīrthīkṛtāyai
|
तीर्थीकृताभ्याम्
tīrthīkṛtābhyām
|
तीर्थीकृताभ्यः
tīrthīkṛtābhyaḥ
|
Ablative |
तीर्थीकृतायाः
tīrthīkṛtāyāḥ
|
तीर्थीकृताभ्याम्
tīrthīkṛtābhyām
|
तीर्थीकृताभ्यः
tīrthīkṛtābhyaḥ
|
Genitive |
तीर्थीकृतायाः
tīrthīkṛtāyāḥ
|
तीर्थीकृतयोः
tīrthīkṛtayoḥ
|
तीर्थीकृतानाम्
tīrthīkṛtānām
|
Locative |
तीर्थीकृतायाम्
tīrthīkṛtāyām
|
तीर्थीकृतयोः
tīrthīkṛtayoḥ
|
तीर्थीकृतासु
tīrthīkṛtāsu
|