| Singular | Dual | Plural |
Nominative |
तीर्थीभूतः
tīrthībhūtaḥ
|
तीर्थीभूतौ
tīrthībhūtau
|
तीर्थीभूताः
tīrthībhūtāḥ
|
Vocative |
तीर्थीभूत
tīrthībhūta
|
तीर्थीभूतौ
tīrthībhūtau
|
तीर्थीभूताः
tīrthībhūtāḥ
|
Accusative |
तीर्थीभूतम्
tīrthībhūtam
|
तीर्थीभूतौ
tīrthībhūtau
|
तीर्थीभूतान्
tīrthībhūtān
|
Instrumental |
तीर्थीभूतेन
tīrthībhūtena
|
तीर्थीभूताभ्याम्
tīrthībhūtābhyām
|
तीर्थीभूतैः
tīrthībhūtaiḥ
|
Dative |
तीर्थीभूताय
tīrthībhūtāya
|
तीर्थीभूताभ्याम्
tīrthībhūtābhyām
|
तीर्थीभूतेभ्यः
tīrthībhūtebhyaḥ
|
Ablative |
तीर्थीभूतात्
tīrthībhūtāt
|
तीर्थीभूताभ्याम्
tīrthībhūtābhyām
|
तीर्थीभूतेभ्यः
tīrthībhūtebhyaḥ
|
Genitive |
तीर्थीभूतस्य
tīrthībhūtasya
|
तीर्थीभूतयोः
tīrthībhūtayoḥ
|
तीर्थीभूतानाम्
tīrthībhūtānām
|
Locative |
तीर्थीभूते
tīrthībhūte
|
तीर्थीभूतयोः
tīrthībhūtayoḥ
|
तीर्थीभूतेषु
tīrthībhūteṣu
|