Sanskrit tools

Sanskrit declension


Declension of तीर्थीभूत tīrthībhūta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तीर्थीभूतः tīrthībhūtaḥ
तीर्थीभूतौ tīrthībhūtau
तीर्थीभूताः tīrthībhūtāḥ
Vocative तीर्थीभूत tīrthībhūta
तीर्थीभूतौ tīrthībhūtau
तीर्थीभूताः tīrthībhūtāḥ
Accusative तीर्थीभूतम् tīrthībhūtam
तीर्थीभूतौ tīrthībhūtau
तीर्थीभूतान् tīrthībhūtān
Instrumental तीर्थीभूतेन tīrthībhūtena
तीर्थीभूताभ्याम् tīrthībhūtābhyām
तीर्थीभूतैः tīrthībhūtaiḥ
Dative तीर्थीभूताय tīrthībhūtāya
तीर्थीभूताभ्याम् tīrthībhūtābhyām
तीर्थीभूतेभ्यः tīrthībhūtebhyaḥ
Ablative तीर्थीभूतात् tīrthībhūtāt
तीर्थीभूताभ्याम् tīrthībhūtābhyām
तीर्थीभूतेभ्यः tīrthībhūtebhyaḥ
Genitive तीर्थीभूतस्य tīrthībhūtasya
तीर्थीभूतयोः tīrthībhūtayoḥ
तीर्थीभूतानाम् tīrthībhūtānām
Locative तीर्थीभूते tīrthībhūte
तीर्थीभूतयोः tīrthībhūtayoḥ
तीर्थीभूतेषु tīrthībhūteṣu