Sanskrit tools

Sanskrit declension


Declension of तीर्थीभूता tīrthībhūtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तीर्थीभूता tīrthībhūtā
तीर्थीभूते tīrthībhūte
तीर्थीभूताः tīrthībhūtāḥ
Vocative तीर्थीभूते tīrthībhūte
तीर्थीभूते tīrthībhūte
तीर्थीभूताः tīrthībhūtāḥ
Accusative तीर्थीभूताम् tīrthībhūtām
तीर्थीभूते tīrthībhūte
तीर्थीभूताः tīrthībhūtāḥ
Instrumental तीर्थीभूतया tīrthībhūtayā
तीर्थीभूताभ्याम् tīrthībhūtābhyām
तीर्थीभूताभिः tīrthībhūtābhiḥ
Dative तीर्थीभूतायै tīrthībhūtāyai
तीर्थीभूताभ्याम् tīrthībhūtābhyām
तीर्थीभूताभ्यः tīrthībhūtābhyaḥ
Ablative तीर्थीभूतायाः tīrthībhūtāyāḥ
तीर्थीभूताभ्याम् tīrthībhūtābhyām
तीर्थीभूताभ्यः tīrthībhūtābhyaḥ
Genitive तीर्थीभूतायाः tīrthībhūtāyāḥ
तीर्थीभूतयोः tīrthībhūtayoḥ
तीर्थीभूतानाम् tīrthībhūtānām
Locative तीर्थीभूतायाम् tīrthībhūtāyām
तीर्थीभूतयोः tīrthībhūtayoḥ
तीर्थीभूतासु tīrthībhūtāsu