| Singular | Dual | Plural |
Nominative |
तीर्थीभूता
tīrthībhūtā
|
तीर्थीभूते
tīrthībhūte
|
तीर्थीभूताः
tīrthībhūtāḥ
|
Vocative |
तीर्थीभूते
tīrthībhūte
|
तीर्थीभूते
tīrthībhūte
|
तीर्थीभूताः
tīrthībhūtāḥ
|
Accusative |
तीर्थीभूताम्
tīrthībhūtām
|
तीर्थीभूते
tīrthībhūte
|
तीर्थीभूताः
tīrthībhūtāḥ
|
Instrumental |
तीर्थीभूतया
tīrthībhūtayā
|
तीर्थीभूताभ्याम्
tīrthībhūtābhyām
|
तीर्थीभूताभिः
tīrthībhūtābhiḥ
|
Dative |
तीर्थीभूतायै
tīrthībhūtāyai
|
तीर्थीभूताभ्याम्
tīrthībhūtābhyām
|
तीर्थीभूताभ्यः
tīrthībhūtābhyaḥ
|
Ablative |
तीर्थीभूतायाः
tīrthībhūtāyāḥ
|
तीर्थीभूताभ्याम्
tīrthībhūtābhyām
|
तीर्थीभूताभ्यः
tīrthībhūtābhyaḥ
|
Genitive |
तीर्थीभूतायाः
tīrthībhūtāyāḥ
|
तीर्थीभूतयोः
tīrthībhūtayoḥ
|
तीर्थीभूतानाम्
tīrthībhūtānām
|
Locative |
तीर्थीभूतायाम्
tīrthībhūtāyām
|
तीर्थीभूतयोः
tīrthībhūtayoḥ
|
तीर्थीभूतासु
tīrthībhūtāsu
|