Singular | Dual | Plural | |
Nominative |
तीर्थ्यः
tīrthyaḥ |
तीर्थ्यौ
tīrthyau |
तीर्थ्याः
tīrthyāḥ |
Vocative |
तीर्थ्य
tīrthya |
तीर्थ्यौ
tīrthyau |
तीर्थ्याः
tīrthyāḥ |
Accusative |
तीर्थ्यम्
tīrthyam |
तीर्थ्यौ
tīrthyau |
तीर्थ्यान्
tīrthyān |
Instrumental |
तीर्थ्येन
tīrthyena |
तीर्थ्याभ्याम्
tīrthyābhyām |
तीर्थ्यैः
tīrthyaiḥ |
Dative |
तीर्थ्याय
tīrthyāya |
तीर्थ्याभ्याम्
tīrthyābhyām |
तीर्थ्येभ्यः
tīrthyebhyaḥ |
Ablative |
तीर्थ्यात्
tīrthyāt |
तीर्थ्याभ्याम्
tīrthyābhyām |
तीर्थ्येभ्यः
tīrthyebhyaḥ |
Genitive |
तीर्थ्यस्य
tīrthyasya |
तीर्थ्ययोः
tīrthyayoḥ |
तीर्थ्यानाम्
tīrthyānām |
Locative |
तीर्थ्ये
tīrthye |
तीर्थ्ययोः
tīrthyayoḥ |
तीर्थ्येषु
tīrthyeṣu |