| Singular | Dual | Plural |
Nominative |
तीव्रकण्ठः
tīvrakaṇṭhaḥ
|
तीव्रकण्ठौ
tīvrakaṇṭhau
|
तीव्रकण्ठाः
tīvrakaṇṭhāḥ
|
Vocative |
तीव्रकण्ठ
tīvrakaṇṭha
|
तीव्रकण्ठौ
tīvrakaṇṭhau
|
तीव्रकण्ठाः
tīvrakaṇṭhāḥ
|
Accusative |
तीव्रकण्ठम्
tīvrakaṇṭham
|
तीव्रकण्ठौ
tīvrakaṇṭhau
|
तीव्रकण्ठान्
tīvrakaṇṭhān
|
Instrumental |
तीव्रकण्ठेन
tīvrakaṇṭhena
|
तीव्रकण्ठाभ्याम्
tīvrakaṇṭhābhyām
|
तीव्रकण्ठैः
tīvrakaṇṭhaiḥ
|
Dative |
तीव्रकण्ठाय
tīvrakaṇṭhāya
|
तीव्रकण्ठाभ्याम्
tīvrakaṇṭhābhyām
|
तीव्रकण्ठेभ्यः
tīvrakaṇṭhebhyaḥ
|
Ablative |
तीव्रकण्ठात्
tīvrakaṇṭhāt
|
तीव्रकण्ठाभ्याम्
tīvrakaṇṭhābhyām
|
तीव्रकण्ठेभ्यः
tīvrakaṇṭhebhyaḥ
|
Genitive |
तीव्रकण्ठस्य
tīvrakaṇṭhasya
|
तीव्रकण्ठयोः
tīvrakaṇṭhayoḥ
|
तीव्रकण्ठानाम्
tīvrakaṇṭhānām
|
Locative |
तीव्रकण्ठे
tīvrakaṇṭhe
|
तीव्रकण्ठयोः
tīvrakaṇṭhayoḥ
|
तीव्रकण्ठेषु
tīvrakaṇṭheṣu
|