| Singular | Dual | Plural |
Nominative |
तीव्रकन्दः
tīvrakandaḥ
|
तीव्रकन्दौ
tīvrakandau
|
तीव्रकन्दाः
tīvrakandāḥ
|
Vocative |
तीव्रकन्द
tīvrakanda
|
तीव्रकन्दौ
tīvrakandau
|
तीव्रकन्दाः
tīvrakandāḥ
|
Accusative |
तीव्रकन्दम्
tīvrakandam
|
तीव्रकन्दौ
tīvrakandau
|
तीव्रकन्दान्
tīvrakandān
|
Instrumental |
तीव्रकन्देन
tīvrakandena
|
तीव्रकन्दाभ्याम्
tīvrakandābhyām
|
तीव्रकन्दैः
tīvrakandaiḥ
|
Dative |
तीव्रकन्दाय
tīvrakandāya
|
तीव्रकन्दाभ्याम्
tīvrakandābhyām
|
तीव्रकन्देभ्यः
tīvrakandebhyaḥ
|
Ablative |
तीव्रकन्दात्
tīvrakandāt
|
तीव्रकन्दाभ्याम्
tīvrakandābhyām
|
तीव्रकन्देभ्यः
tīvrakandebhyaḥ
|
Genitive |
तीव्रकन्दस्य
tīvrakandasya
|
तीव्रकन्दयोः
tīvrakandayoḥ
|
तीव्रकन्दानाम्
tīvrakandānām
|
Locative |
तीव्रकन्दे
tīvrakande
|
तीव्रकन्दयोः
tīvrakandayoḥ
|
तीव्रकन्देषु
tīvrakandeṣu
|