| Singular | Dual | Plural |
Nominative |
तीव्रगन्धा
tīvragandhā
|
तीव्रगन्धे
tīvragandhe
|
तीव्रगन्धाः
tīvragandhāḥ
|
Vocative |
तीव्रगन्धे
tīvragandhe
|
तीव्रगन्धे
tīvragandhe
|
तीव्रगन्धाः
tīvragandhāḥ
|
Accusative |
तीव्रगन्धाम्
tīvragandhām
|
तीव्रगन्धे
tīvragandhe
|
तीव्रगन्धाः
tīvragandhāḥ
|
Instrumental |
तीव्रगन्धया
tīvragandhayā
|
तीव्रगन्धाभ्याम्
tīvragandhābhyām
|
तीव्रगन्धाभिः
tīvragandhābhiḥ
|
Dative |
तीव्रगन्धायै
tīvragandhāyai
|
तीव्रगन्धाभ्याम्
tīvragandhābhyām
|
तीव्रगन्धाभ्यः
tīvragandhābhyaḥ
|
Ablative |
तीव्रगन्धायाः
tīvragandhāyāḥ
|
तीव्रगन्धाभ्याम्
tīvragandhābhyām
|
तीव्रगन्धाभ्यः
tīvragandhābhyaḥ
|
Genitive |
तीव्रगन्धायाः
tīvragandhāyāḥ
|
तीव्रगन्धयोः
tīvragandhayoḥ
|
तीव्रगन्धानाम्
tīvragandhānām
|
Locative |
तीव्रगन्धायाम्
tīvragandhāyām
|
तीव्रगन्धयोः
tīvragandhayoḥ
|
तीव्रगन्धासु
tīvragandhāsu
|