Sanskrit tools

Sanskrit declension


Declension of तीव्रगन्धा tīvragandhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तीव्रगन्धा tīvragandhā
तीव्रगन्धे tīvragandhe
तीव्रगन्धाः tīvragandhāḥ
Vocative तीव्रगन्धे tīvragandhe
तीव्रगन्धे tīvragandhe
तीव्रगन्धाः tīvragandhāḥ
Accusative तीव्रगन्धाम् tīvragandhām
तीव्रगन्धे tīvragandhe
तीव्रगन्धाः tīvragandhāḥ
Instrumental तीव्रगन्धया tīvragandhayā
तीव्रगन्धाभ्याम् tīvragandhābhyām
तीव्रगन्धाभिः tīvragandhābhiḥ
Dative तीव्रगन्धायै tīvragandhāyai
तीव्रगन्धाभ्याम् tīvragandhābhyām
तीव्रगन्धाभ्यः tīvragandhābhyaḥ
Ablative तीव्रगन्धायाः tīvragandhāyāḥ
तीव्रगन्धाभ्याम् tīvragandhābhyām
तीव्रगन्धाभ्यः tīvragandhābhyaḥ
Genitive तीव्रगन्धायाः tīvragandhāyāḥ
तीव्रगन्धयोः tīvragandhayoḥ
तीव्रगन्धानाम् tīvragandhānām
Locative तीव्रगन्धायाम् tīvragandhāyām
तीव्रगन्धयोः tīvragandhayoḥ
तीव्रगन्धासु tīvragandhāsu