Sanskrit tools

Sanskrit declension


Declension of तीव्ररोषसमाविष्ट tīvraroṣasamāviṣṭa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तीव्ररोषसमाविष्टः tīvraroṣasamāviṣṭaḥ
तीव्ररोषसमाविष्टौ tīvraroṣasamāviṣṭau
तीव्ररोषसमाविष्टाः tīvraroṣasamāviṣṭāḥ
Vocative तीव्ररोषसमाविष्ट tīvraroṣasamāviṣṭa
तीव्ररोषसमाविष्टौ tīvraroṣasamāviṣṭau
तीव्ररोषसमाविष्टाः tīvraroṣasamāviṣṭāḥ
Accusative तीव्ररोषसमाविष्टम् tīvraroṣasamāviṣṭam
तीव्ररोषसमाविष्टौ tīvraroṣasamāviṣṭau
तीव्ररोषसमाविष्टान् tīvraroṣasamāviṣṭān
Instrumental तीव्ररोषसमाविष्टेन tīvraroṣasamāviṣṭena
तीव्ररोषसमाविष्टाभ्याम् tīvraroṣasamāviṣṭābhyām
तीव्ररोषसमाविष्टैः tīvraroṣasamāviṣṭaiḥ
Dative तीव्ररोषसमाविष्टाय tīvraroṣasamāviṣṭāya
तीव्ररोषसमाविष्टाभ्याम् tīvraroṣasamāviṣṭābhyām
तीव्ररोषसमाविष्टेभ्यः tīvraroṣasamāviṣṭebhyaḥ
Ablative तीव्ररोषसमाविष्टात् tīvraroṣasamāviṣṭāt
तीव्ररोषसमाविष्टाभ्याम् tīvraroṣasamāviṣṭābhyām
तीव्ररोषसमाविष्टेभ्यः tīvraroṣasamāviṣṭebhyaḥ
Genitive तीव्ररोषसमाविष्टस्य tīvraroṣasamāviṣṭasya
तीव्ररोषसमाविष्टयोः tīvraroṣasamāviṣṭayoḥ
तीव्ररोषसमाविष्टानाम् tīvraroṣasamāviṣṭānām
Locative तीव्ररोषसमाविष्टे tīvraroṣasamāviṣṭe
तीव्ररोषसमाविष्टयोः tīvraroṣasamāviṣṭayoḥ
तीव्ररोषसमाविष्टेषु tīvraroṣasamāviṣṭeṣu