Sanskrit tools

Sanskrit declension


Declension of तीव्ररोषसमाविष्टा tīvraroṣasamāviṣṭā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तीव्ररोषसमाविष्टा tīvraroṣasamāviṣṭā
तीव्ररोषसमाविष्टे tīvraroṣasamāviṣṭe
तीव्ररोषसमाविष्टाः tīvraroṣasamāviṣṭāḥ
Vocative तीव्ररोषसमाविष्टे tīvraroṣasamāviṣṭe
तीव्ररोषसमाविष्टे tīvraroṣasamāviṣṭe
तीव्ररोषसमाविष्टाः tīvraroṣasamāviṣṭāḥ
Accusative तीव्ररोषसमाविष्टाम् tīvraroṣasamāviṣṭām
तीव्ररोषसमाविष्टे tīvraroṣasamāviṣṭe
तीव्ररोषसमाविष्टाः tīvraroṣasamāviṣṭāḥ
Instrumental तीव्ररोषसमाविष्टया tīvraroṣasamāviṣṭayā
तीव्ररोषसमाविष्टाभ्याम् tīvraroṣasamāviṣṭābhyām
तीव्ररोषसमाविष्टाभिः tīvraroṣasamāviṣṭābhiḥ
Dative तीव्ररोषसमाविष्टायै tīvraroṣasamāviṣṭāyai
तीव्ररोषसमाविष्टाभ्याम् tīvraroṣasamāviṣṭābhyām
तीव्ररोषसमाविष्टाभ्यः tīvraroṣasamāviṣṭābhyaḥ
Ablative तीव्ररोषसमाविष्टायाः tīvraroṣasamāviṣṭāyāḥ
तीव्ररोषसमाविष्टाभ्याम् tīvraroṣasamāviṣṭābhyām
तीव्ररोषसमाविष्टाभ्यः tīvraroṣasamāviṣṭābhyaḥ
Genitive तीव्ररोषसमाविष्टायाः tīvraroṣasamāviṣṭāyāḥ
तीव्ररोषसमाविष्टयोः tīvraroṣasamāviṣṭayoḥ
तीव्ररोषसमाविष्टानाम् tīvraroṣasamāviṣṭānām
Locative तीव्ररोषसमाविष्टायाम् tīvraroṣasamāviṣṭāyām
तीव्ररोषसमाविष्टयोः tīvraroṣasamāviṣṭayoḥ
तीव्ररोषसमाविष्टासु tīvraroṣasamāviṣṭāsu