| Singular | Dual | Plural |
Nominative |
तीव्रवेदना
tīvravedanā
|
तीव्रवेदने
tīvravedane
|
तीव्रवेदनाः
tīvravedanāḥ
|
Vocative |
तीव्रवेदने
tīvravedane
|
तीव्रवेदने
tīvravedane
|
तीव्रवेदनाः
tīvravedanāḥ
|
Accusative |
तीव्रवेदनाम्
tīvravedanām
|
तीव्रवेदने
tīvravedane
|
तीव्रवेदनाः
tīvravedanāḥ
|
Instrumental |
तीव्रवेदनया
tīvravedanayā
|
तीव्रवेदनाभ्याम्
tīvravedanābhyām
|
तीव्रवेदनाभिः
tīvravedanābhiḥ
|
Dative |
तीव्रवेदनायै
tīvravedanāyai
|
तीव्रवेदनाभ्याम्
tīvravedanābhyām
|
तीव्रवेदनाभ्यः
tīvravedanābhyaḥ
|
Ablative |
तीव्रवेदनायाः
tīvravedanāyāḥ
|
तीव्रवेदनाभ्याम्
tīvravedanābhyām
|
तीव्रवेदनाभ्यः
tīvravedanābhyaḥ
|
Genitive |
तीव्रवेदनायाः
tīvravedanāyāḥ
|
तीव्रवेदनयोः
tīvravedanayoḥ
|
तीव्रवेदनानाम्
tīvravedanānām
|
Locative |
तीव्रवेदनायाम्
tīvravedanāyām
|
तीव्रवेदनयोः
tīvravedanayoḥ
|
तीव्रवेदनासु
tīvravedanāsu
|