| Singular | Dual | Plural |
Nominative |
तीव्रशोकसमाविष्टा
tīvraśokasamāviṣṭā
|
तीव्रशोकसमाविष्टे
tīvraśokasamāviṣṭe
|
तीव्रशोकसमाविष्टाः
tīvraśokasamāviṣṭāḥ
|
Vocative |
तीव्रशोकसमाविष्टे
tīvraśokasamāviṣṭe
|
तीव्रशोकसमाविष्टे
tīvraśokasamāviṣṭe
|
तीव्रशोकसमाविष्टाः
tīvraśokasamāviṣṭāḥ
|
Accusative |
तीव्रशोकसमाविष्टाम्
tīvraśokasamāviṣṭām
|
तीव्रशोकसमाविष्टे
tīvraśokasamāviṣṭe
|
तीव्रशोकसमाविष्टाः
tīvraśokasamāviṣṭāḥ
|
Instrumental |
तीव्रशोकसमाविष्टया
tīvraśokasamāviṣṭayā
|
तीव्रशोकसमाविष्टाभ्याम्
tīvraśokasamāviṣṭābhyām
|
तीव्रशोकसमाविष्टाभिः
tīvraśokasamāviṣṭābhiḥ
|
Dative |
तीव्रशोकसमाविष्टायै
tīvraśokasamāviṣṭāyai
|
तीव्रशोकसमाविष्टाभ्याम्
tīvraśokasamāviṣṭābhyām
|
तीव्रशोकसमाविष्टाभ्यः
tīvraśokasamāviṣṭābhyaḥ
|
Ablative |
तीव्रशोकसमाविष्टायाः
tīvraśokasamāviṣṭāyāḥ
|
तीव्रशोकसमाविष्टाभ्याम्
tīvraśokasamāviṣṭābhyām
|
तीव्रशोकसमाविष्टाभ्यः
tīvraśokasamāviṣṭābhyaḥ
|
Genitive |
तीव्रशोकसमाविष्टायाः
tīvraśokasamāviṣṭāyāḥ
|
तीव्रशोकसमाविष्टयोः
tīvraśokasamāviṣṭayoḥ
|
तीव्रशोकसमाविष्टानाम्
tīvraśokasamāviṣṭānām
|
Locative |
तीव्रशोकसमाविष्टायाम्
tīvraśokasamāviṣṭāyām
|
तीव्रशोकसमाविष्टयोः
tīvraśokasamāviṣṭayoḥ
|
तीव्रशोकसमाविष्टासु
tīvraśokasamāviṣṭāsu
|