Sanskrit tools

Sanskrit declension


Declension of तीव्रशोकसमाविष्टा tīvraśokasamāviṣṭā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तीव्रशोकसमाविष्टा tīvraśokasamāviṣṭā
तीव्रशोकसमाविष्टे tīvraśokasamāviṣṭe
तीव्रशोकसमाविष्टाः tīvraśokasamāviṣṭāḥ
Vocative तीव्रशोकसमाविष्टे tīvraśokasamāviṣṭe
तीव्रशोकसमाविष्टे tīvraśokasamāviṣṭe
तीव्रशोकसमाविष्टाः tīvraśokasamāviṣṭāḥ
Accusative तीव्रशोकसमाविष्टाम् tīvraśokasamāviṣṭām
तीव्रशोकसमाविष्टे tīvraśokasamāviṣṭe
तीव्रशोकसमाविष्टाः tīvraśokasamāviṣṭāḥ
Instrumental तीव्रशोकसमाविष्टया tīvraśokasamāviṣṭayā
तीव्रशोकसमाविष्टाभ्याम् tīvraśokasamāviṣṭābhyām
तीव्रशोकसमाविष्टाभिः tīvraśokasamāviṣṭābhiḥ
Dative तीव्रशोकसमाविष्टायै tīvraśokasamāviṣṭāyai
तीव्रशोकसमाविष्टाभ्याम् tīvraśokasamāviṣṭābhyām
तीव्रशोकसमाविष्टाभ्यः tīvraśokasamāviṣṭābhyaḥ
Ablative तीव्रशोकसमाविष्टायाः tīvraśokasamāviṣṭāyāḥ
तीव्रशोकसमाविष्टाभ्याम् tīvraśokasamāviṣṭābhyām
तीव्रशोकसमाविष्टाभ्यः tīvraśokasamāviṣṭābhyaḥ
Genitive तीव्रशोकसमाविष्टायाः tīvraśokasamāviṣṭāyāḥ
तीव्रशोकसमाविष्टयोः tīvraśokasamāviṣṭayoḥ
तीव्रशोकसमाविष्टानाम् tīvraśokasamāviṣṭānām
Locative तीव्रशोकसमाविष्टायाम् tīvraśokasamāviṣṭāyām
तीव्रशोकसमाविष्टयोः tīvraśokasamāviṣṭayoḥ
तीव्रशोकसमाविष्टासु tīvraśokasamāviṣṭāsu