Sanskrit tools

Sanskrit declension


Declension of तीव्रानन्द tīvrānanda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तीव्रानन्दः tīvrānandaḥ
तीव्रानन्दौ tīvrānandau
तीव्रानन्दाः tīvrānandāḥ
Vocative तीव्रानन्द tīvrānanda
तीव्रानन्दौ tīvrānandau
तीव्रानन्दाः tīvrānandāḥ
Accusative तीव्रानन्दम् tīvrānandam
तीव्रानन्दौ tīvrānandau
तीव्रानन्दान् tīvrānandān
Instrumental तीव्रानन्देन tīvrānandena
तीव्रानन्दाभ्याम् tīvrānandābhyām
तीव्रानन्दैः tīvrānandaiḥ
Dative तीव्रानन्दाय tīvrānandāya
तीव्रानन्दाभ्याम् tīvrānandābhyām
तीव्रानन्देभ्यः tīvrānandebhyaḥ
Ablative तीव्रानन्दात् tīvrānandāt
तीव्रानन्दाभ्याम् tīvrānandābhyām
तीव्रानन्देभ्यः tīvrānandebhyaḥ
Genitive तीव्रानन्दस्य tīvrānandasya
तीव्रानन्दयोः tīvrānandayoḥ
तीव्रानन्दानाम् tīvrānandānām
Locative तीव्रानन्दे tīvrānande
तीव्रानन्दयोः tīvrānandayoḥ
तीव्रानन्देषु tīvrānandeṣu