| Singular | Dual | Plural |
Nominative |
तीव्रान्ता
tīvrāntā
|
तीव्रान्ते
tīvrānte
|
तीव्रान्ताः
tīvrāntāḥ
|
Vocative |
तीव्रान्ते
tīvrānte
|
तीव्रान्ते
tīvrānte
|
तीव्रान्ताः
tīvrāntāḥ
|
Accusative |
तीव्रान्ताम्
tīvrāntām
|
तीव्रान्ते
tīvrānte
|
तीव्रान्ताः
tīvrāntāḥ
|
Instrumental |
तीव्रान्तया
tīvrāntayā
|
तीव्रान्ताभ्याम्
tīvrāntābhyām
|
तीव्रान्ताभिः
tīvrāntābhiḥ
|
Dative |
तीव्रान्तायै
tīvrāntāyai
|
तीव्रान्ताभ्याम्
tīvrāntābhyām
|
तीव्रान्ताभ्यः
tīvrāntābhyaḥ
|
Ablative |
तीव्रान्तायाः
tīvrāntāyāḥ
|
तीव्रान्ताभ्याम्
tīvrāntābhyām
|
तीव्रान्ताभ्यः
tīvrāntābhyaḥ
|
Genitive |
तीव्रान्तायाः
tīvrāntāyāḥ
|
तीव्रान्तयोः
tīvrāntayoḥ
|
तीव्रान्तानाम्
tīvrāntānām
|
Locative |
तीव्रान्तायाम्
tīvrāntāyām
|
तीव्रान्तयोः
tīvrāntayoḥ
|
तीव्रान्तासु
tīvrāntāsu
|