Sanskrit tools

Sanskrit declension


Declension of तीव्रान्ता tīvrāntā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तीव्रान्ता tīvrāntā
तीव्रान्ते tīvrānte
तीव्रान्ताः tīvrāntāḥ
Vocative तीव्रान्ते tīvrānte
तीव्रान्ते tīvrānte
तीव्रान्ताः tīvrāntāḥ
Accusative तीव्रान्ताम् tīvrāntām
तीव्रान्ते tīvrānte
तीव्रान्ताः tīvrāntāḥ
Instrumental तीव्रान्तया tīvrāntayā
तीव्रान्ताभ्याम् tīvrāntābhyām
तीव्रान्ताभिः tīvrāntābhiḥ
Dative तीव्रान्तायै tīvrāntāyai
तीव्रान्ताभ्याम् tīvrāntābhyām
तीव्रान्ताभ्यः tīvrāntābhyaḥ
Ablative तीव्रान्तायाः tīvrāntāyāḥ
तीव्रान्ताभ्याम् tīvrāntābhyām
तीव्रान्ताभ्यः tīvrāntābhyaḥ
Genitive तीव्रान्तायाः tīvrāntāyāḥ
तीव्रान्तयोः tīvrāntayoḥ
तीव्रान्तानाम् tīvrāntānām
Locative तीव्रान्तायाम् tīvrāntāyām
तीव्रान्तयोः tīvrāntayoḥ
तीव्रान्तासु tīvrāntāsu