| Singular | Dual | Plural |
Nominative |
तुग्र्यावृत्
tugryāvṛt
|
तुग्र्यावृधौ
tugryāvṛdhau
|
तुग्र्यावृधः
tugryāvṛdhaḥ
|
Vocative |
तुग्र्यावृत्
tugryāvṛt
|
तुग्र्यावृधौ
tugryāvṛdhau
|
तुग्र्यावृधः
tugryāvṛdhaḥ
|
Accusative |
तुग्र्यावृधम्
tugryāvṛdham
|
तुग्र्यावृधौ
tugryāvṛdhau
|
तुग्र्यावृधः
tugryāvṛdhaḥ
|
Instrumental |
तुग्र्यावृधा
tugryāvṛdhā
|
तुग्र्यावृद्भ्याम्
tugryāvṛdbhyām
|
तुग्र्यावृद्भिः
tugryāvṛdbhiḥ
|
Dative |
तुग्र्यावृधे
tugryāvṛdhe
|
तुग्र्यावृद्भ्याम्
tugryāvṛdbhyām
|
तुग्र्यावृद्भ्यः
tugryāvṛdbhyaḥ
|
Ablative |
तुग्र्यावृधः
tugryāvṛdhaḥ
|
तुग्र्यावृद्भ्याम्
tugryāvṛdbhyām
|
तुग्र्यावृद्भ्यः
tugryāvṛdbhyaḥ
|
Genitive |
तुग्र्यावृधः
tugryāvṛdhaḥ
|
तुग्र्यावृधोः
tugryāvṛdhoḥ
|
तुग्र्यावृधाम्
tugryāvṛdhām
|
Locative |
तुग्र्यावृधि
tugryāvṛdhi
|
तुग्र्यावृधोः
tugryāvṛdhoḥ
|
तुग्र्यावृत्सु
tugryāvṛtsu
|