| Singular | Dual | Plural |
Nominative |
तुङ्गत्वम्
tuṅgatvam
|
तुङ्गत्वे
tuṅgatve
|
तुङ्गत्वानि
tuṅgatvāni
|
Vocative |
तुङ्गत्व
tuṅgatva
|
तुङ्गत्वे
tuṅgatve
|
तुङ्गत्वानि
tuṅgatvāni
|
Accusative |
तुङ्गत्वम्
tuṅgatvam
|
तुङ्गत्वे
tuṅgatve
|
तुङ्गत्वानि
tuṅgatvāni
|
Instrumental |
तुङ्गत्वेन
tuṅgatvena
|
तुङ्गत्वाभ्याम्
tuṅgatvābhyām
|
तुङ्गत्वैः
tuṅgatvaiḥ
|
Dative |
तुङ्गत्वाय
tuṅgatvāya
|
तुङ्गत्वाभ्याम्
tuṅgatvābhyām
|
तुङ्गत्वेभ्यः
tuṅgatvebhyaḥ
|
Ablative |
तुङ्गत्वात्
tuṅgatvāt
|
तुङ्गत्वाभ्याम्
tuṅgatvābhyām
|
तुङ्गत्वेभ्यः
tuṅgatvebhyaḥ
|
Genitive |
तुङ्गत्वस्य
tuṅgatvasya
|
तुङ्गत्वयोः
tuṅgatvayoḥ
|
तुङ्गत्वानाम्
tuṅgatvānām
|
Locative |
तुङ्गत्वे
tuṅgatve
|
तुङ्गत्वयोः
tuṅgatvayoḥ
|
तुङ्गत्वेषु
tuṅgatveṣu
|