Sanskrit tools

Sanskrit declension


Declension of तुङ्गत्व tuṅgatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तुङ्गत्वम् tuṅgatvam
तुङ्गत्वे tuṅgatve
तुङ्गत्वानि tuṅgatvāni
Vocative तुङ्गत्व tuṅgatva
तुङ्गत्वे tuṅgatve
तुङ्गत्वानि tuṅgatvāni
Accusative तुङ्गत्वम् tuṅgatvam
तुङ्गत्वे tuṅgatve
तुङ्गत्वानि tuṅgatvāni
Instrumental तुङ्गत्वेन tuṅgatvena
तुङ्गत्वाभ्याम् tuṅgatvābhyām
तुङ्गत्वैः tuṅgatvaiḥ
Dative तुङ्गत्वाय tuṅgatvāya
तुङ्गत्वाभ्याम् tuṅgatvābhyām
तुङ्गत्वेभ्यः tuṅgatvebhyaḥ
Ablative तुङ्गत्वात् tuṅgatvāt
तुङ्गत्वाभ्याम् tuṅgatvābhyām
तुङ्गत्वेभ्यः tuṅgatvebhyaḥ
Genitive तुङ्गत्वस्य tuṅgatvasya
तुङ्गत्वयोः tuṅgatvayoḥ
तुङ्गत्वानाम् tuṅgatvānām
Locative तुङ्गत्वे tuṅgatve
तुङ्गत्वयोः tuṅgatvayoḥ
तुङ्गत्वेषु tuṅgatveṣu