Sanskrit tools

Sanskrit declension


Declension of तुङ्गनाथ tuṅganātha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तुङ्गनाथः tuṅganāthaḥ
तुङ्गनाथौ tuṅganāthau
तुङ्गनाथाः tuṅganāthāḥ
Vocative तुङ्गनाथ tuṅganātha
तुङ्गनाथौ tuṅganāthau
तुङ्गनाथाः tuṅganāthāḥ
Accusative तुङ्गनाथम् tuṅganātham
तुङ्गनाथौ tuṅganāthau
तुङ्गनाथान् tuṅganāthān
Instrumental तुङ्गनाथेन tuṅganāthena
तुङ्गनाथाभ्याम् tuṅganāthābhyām
तुङ्गनाथैः tuṅganāthaiḥ
Dative तुङ्गनाथाय tuṅganāthāya
तुङ्गनाथाभ्याम् tuṅganāthābhyām
तुङ्गनाथेभ्यः tuṅganāthebhyaḥ
Ablative तुङ्गनाथात् tuṅganāthāt
तुङ्गनाथाभ्याम् tuṅganāthābhyām
तुङ्गनाथेभ्यः tuṅganāthebhyaḥ
Genitive तुङ्गनाथस्य tuṅganāthasya
तुङ्गनाथयोः tuṅganāthayoḥ
तुङ्गनाथानाम् tuṅganāthānām
Locative तुङ्गनाथे tuṅganāthe
तुङ्गनाथयोः tuṅganāthayoḥ
तुङ्गनाथेषु tuṅganātheṣu