| Singular | Dual | Plural |
Nominative |
तुङ्गनाथः
tuṅganāthaḥ
|
तुङ्गनाथौ
tuṅganāthau
|
तुङ्गनाथाः
tuṅganāthāḥ
|
Vocative |
तुङ्गनाथ
tuṅganātha
|
तुङ्गनाथौ
tuṅganāthau
|
तुङ्गनाथाः
tuṅganāthāḥ
|
Accusative |
तुङ्गनाथम्
tuṅganātham
|
तुङ्गनाथौ
tuṅganāthau
|
तुङ्गनाथान्
tuṅganāthān
|
Instrumental |
तुङ्गनाथेन
tuṅganāthena
|
तुङ्गनाथाभ्याम्
tuṅganāthābhyām
|
तुङ्गनाथैः
tuṅganāthaiḥ
|
Dative |
तुङ्गनाथाय
tuṅganāthāya
|
तुङ्गनाथाभ्याम्
tuṅganāthābhyām
|
तुङ्गनाथेभ्यः
tuṅganāthebhyaḥ
|
Ablative |
तुङ्गनाथात्
tuṅganāthāt
|
तुङ्गनाथाभ्याम्
tuṅganāthābhyām
|
तुङ्गनाथेभ्यः
tuṅganāthebhyaḥ
|
Genitive |
तुङ्गनाथस्य
tuṅganāthasya
|
तुङ्गनाथयोः
tuṅganāthayoḥ
|
तुङ्गनाथानाम्
tuṅganāthānām
|
Locative |
तुङ्गनाथे
tuṅganāthe
|
तुङ्गनाथयोः
tuṅganāthayoḥ
|
तुङ्गनाथेषु
tuṅganātheṣu
|