Sanskrit tools

Sanskrit declension


Declension of तुङ्गनाभ tuṅganābha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तुङ्गनाभः tuṅganābhaḥ
तुङ्गनाभौ tuṅganābhau
तुङ्गनाभाः tuṅganābhāḥ
Vocative तुङ्गनाभ tuṅganābha
तुङ्गनाभौ tuṅganābhau
तुङ्गनाभाः tuṅganābhāḥ
Accusative तुङ्गनाभम् tuṅganābham
तुङ्गनाभौ tuṅganābhau
तुङ्गनाभान् tuṅganābhān
Instrumental तुङ्गनाभेन tuṅganābhena
तुङ्गनाभाभ्याम् tuṅganābhābhyām
तुङ्गनाभैः tuṅganābhaiḥ
Dative तुङ्गनाभाय tuṅganābhāya
तुङ्गनाभाभ्याम् tuṅganābhābhyām
तुङ्गनाभेभ्यः tuṅganābhebhyaḥ
Ablative तुङ्गनाभात् tuṅganābhāt
तुङ्गनाभाभ्याम् tuṅganābhābhyām
तुङ्गनाभेभ्यः tuṅganābhebhyaḥ
Genitive तुङ्गनाभस्य tuṅganābhasya
तुङ्गनाभयोः tuṅganābhayoḥ
तुङ्गनाभानाम् tuṅganābhānām
Locative तुङ्गनाभे tuṅganābhe
तुङ्गनाभयोः tuṅganābhayoḥ
तुङ्गनाभेषु tuṅganābheṣu