| Singular | Dual | Plural |
Nominative |
तुङ्गनाभः
tuṅganābhaḥ
|
तुङ्गनाभौ
tuṅganābhau
|
तुङ्गनाभाः
tuṅganābhāḥ
|
Vocative |
तुङ्गनाभ
tuṅganābha
|
तुङ्गनाभौ
tuṅganābhau
|
तुङ्गनाभाः
tuṅganābhāḥ
|
Accusative |
तुङ्गनाभम्
tuṅganābham
|
तुङ्गनाभौ
tuṅganābhau
|
तुङ्गनाभान्
tuṅganābhān
|
Instrumental |
तुङ्गनाभेन
tuṅganābhena
|
तुङ्गनाभाभ्याम्
tuṅganābhābhyām
|
तुङ्गनाभैः
tuṅganābhaiḥ
|
Dative |
तुङ्गनाभाय
tuṅganābhāya
|
तुङ्गनाभाभ्याम्
tuṅganābhābhyām
|
तुङ्गनाभेभ्यः
tuṅganābhebhyaḥ
|
Ablative |
तुङ्गनाभात्
tuṅganābhāt
|
तुङ्गनाभाभ्याम्
tuṅganābhābhyām
|
तुङ्गनाभेभ्यः
tuṅganābhebhyaḥ
|
Genitive |
तुङ्गनाभस्य
tuṅganābhasya
|
तुङ्गनाभयोः
tuṅganābhayoḥ
|
तुङ्गनाभानाम्
tuṅganābhānām
|
Locative |
तुङ्गनाभे
tuṅganābhe
|
तुङ्गनाभयोः
tuṅganābhayoḥ
|
तुङ्गनाभेषु
tuṅganābheṣu
|