Singular | Dual | Plural | |
Nominative |
तुरगातुः
turagātuḥ |
तुरगातू
turagātū |
तुरगातवः
turagātavaḥ |
Vocative |
तुरगातो
turagāto |
तुरगातू
turagātū |
तुरगातवः
turagātavaḥ |
Accusative |
तुरगातुम्
turagātum |
तुरगातू
turagātū |
तुरगातून्
turagātūn |
Instrumental |
तुरगातुना
turagātunā |
तुरगातुभ्याम्
turagātubhyām |
तुरगातुभिः
turagātubhiḥ |
Dative |
तुरगातवे
turagātave |
तुरगातुभ्याम्
turagātubhyām |
तुरगातुभ्यः
turagātubhyaḥ |
Ablative |
तुरगातोः
turagātoḥ |
तुरगातुभ्याम्
turagātubhyām |
तुरगातुभ्यः
turagātubhyaḥ |
Genitive |
तुरगातोः
turagātoḥ |
तुरगात्वोः
turagātvoḥ |
तुरगातूनाम्
turagātūnām |
Locative |
तुरगातौ
turagātau |
तुरगात्वोः
turagātvoḥ |
तुरगातुषु
turagātuṣu |