Sanskrit tools

Sanskrit declension


Declension of तुरगातु turagātu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तुरगातुः turagātuḥ
तुरगातू turagātū
तुरगातवः turagātavaḥ
Vocative तुरगातो turagāto
तुरगातू turagātū
तुरगातवः turagātavaḥ
Accusative तुरगातुम् turagātum
तुरगातू turagātū
तुरगातून् turagātūn
Instrumental तुरगातुना turagātunā
तुरगातुभ्याम् turagātubhyām
तुरगातुभिः turagātubhiḥ
Dative तुरगातवे turagātave
तुरगातुभ्याम् turagātubhyām
तुरगातुभ्यः turagātubhyaḥ
Ablative तुरगातोः turagātoḥ
तुरगातुभ्याम् turagātubhyām
तुरगातुभ्यः turagātubhyaḥ
Genitive तुरगातोः turagātoḥ
तुरगात्वोः turagātvoḥ
तुरगातूनाम् turagātūnām
Locative तुरगातौ turagātau
तुरगात्वोः turagātvoḥ
तुरगातुषु turagātuṣu