Sanskrit tools

Sanskrit declension


Declension of तुरगातु turagātu, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तुरगातुः turagātuḥ
तुरगातू turagātū
तुरगातवः turagātavaḥ
Vocative तुरगातो turagāto
तुरगातू turagātū
तुरगातवः turagātavaḥ
Accusative तुरगातुम् turagātum
तुरगातू turagātū
तुरगातूः turagātūḥ
Instrumental तुरगात्वा turagātvā
तुरगातुभ्याम् turagātubhyām
तुरगातुभिः turagātubhiḥ
Dative तुरगातवे turagātave
तुरगात्वै turagātvai
तुरगातुभ्याम् turagātubhyām
तुरगातुभ्यः turagātubhyaḥ
Ablative तुरगातोः turagātoḥ
तुरगात्वाः turagātvāḥ
तुरगातुभ्याम् turagātubhyām
तुरगातुभ्यः turagātubhyaḥ
Genitive तुरगातोः turagātoḥ
तुरगात्वाः turagātvāḥ
तुरगात्वोः turagātvoḥ
तुरगातूनाम् turagātūnām
Locative तुरगातौ turagātau
तुरगात्वाम् turagātvām
तुरगात्वोः turagātvoḥ
तुरगातुषु turagātuṣu