| Singular | Dual | Plural |
Nominative |
तुरंगमेधः
turaṁgamedhaḥ
|
तुरंगमेधौ
turaṁgamedhau
|
तुरंगमेधाः
turaṁgamedhāḥ
|
Vocative |
तुरंगमेध
turaṁgamedha
|
तुरंगमेधौ
turaṁgamedhau
|
तुरंगमेधाः
turaṁgamedhāḥ
|
Accusative |
तुरंगमेधम्
turaṁgamedham
|
तुरंगमेधौ
turaṁgamedhau
|
तुरंगमेधान्
turaṁgamedhān
|
Instrumental |
तुरंगमेधेन
turaṁgamedhena
|
तुरंगमेधाभ्याम्
turaṁgamedhābhyām
|
तुरंगमेधैः
turaṁgamedhaiḥ
|
Dative |
तुरंगमेधाय
turaṁgamedhāya
|
तुरंगमेधाभ्याम्
turaṁgamedhābhyām
|
तुरंगमेधेभ्यः
turaṁgamedhebhyaḥ
|
Ablative |
तुरंगमेधात्
turaṁgamedhāt
|
तुरंगमेधाभ्याम्
turaṁgamedhābhyām
|
तुरंगमेधेभ्यः
turaṁgamedhebhyaḥ
|
Genitive |
तुरंगमेधस्य
turaṁgamedhasya
|
तुरंगमेधयोः
turaṁgamedhayoḥ
|
तुरंगमेधानाम्
turaṁgamedhānām
|
Locative |
तुरंगमेधे
turaṁgamedhe
|
तुरंगमेधयोः
turaṁgamedhayoḥ
|
तुरंगमेधेषु
turaṁgamedheṣu
|