| Singular | Dual | Plural |
Nominative |
तुरंगवक्त्रः
turaṁgavaktraḥ
|
तुरंगवक्त्रौ
turaṁgavaktrau
|
तुरंगवक्त्राः
turaṁgavaktrāḥ
|
Vocative |
तुरंगवक्त्र
turaṁgavaktra
|
तुरंगवक्त्रौ
turaṁgavaktrau
|
तुरंगवक्त्राः
turaṁgavaktrāḥ
|
Accusative |
तुरंगवक्त्रम्
turaṁgavaktram
|
तुरंगवक्त्रौ
turaṁgavaktrau
|
तुरंगवक्त्रान्
turaṁgavaktrān
|
Instrumental |
तुरंगवक्त्रेण
turaṁgavaktreṇa
|
तुरंगवक्त्राभ्याम्
turaṁgavaktrābhyām
|
तुरंगवक्त्रैः
turaṁgavaktraiḥ
|
Dative |
तुरंगवक्त्राय
turaṁgavaktrāya
|
तुरंगवक्त्राभ्याम्
turaṁgavaktrābhyām
|
तुरंगवक्त्रेभ्यः
turaṁgavaktrebhyaḥ
|
Ablative |
तुरंगवक्त्रात्
turaṁgavaktrāt
|
तुरंगवक्त्राभ्याम्
turaṁgavaktrābhyām
|
तुरंगवक्त्रेभ्यः
turaṁgavaktrebhyaḥ
|
Genitive |
तुरंगवक्त्रस्य
turaṁgavaktrasya
|
तुरंगवक्त्रयोः
turaṁgavaktrayoḥ
|
तुरंगवक्त्राणाम्
turaṁgavaktrāṇām
|
Locative |
तुरंगवक्त्रे
turaṁgavaktre
|
तुरंगवक्त्रयोः
turaṁgavaktrayoḥ
|
तुरंगवक्त्रेषु
turaṁgavaktreṣu
|