| Singular | Dual | Plural |
Nominative |
तुरंगस्कन्धः
turaṁgaskandhaḥ
|
तुरंगस्कन्धौ
turaṁgaskandhau
|
तुरंगस्कन्धाः
turaṁgaskandhāḥ
|
Vocative |
तुरंगस्कन्ध
turaṁgaskandha
|
तुरंगस्कन्धौ
turaṁgaskandhau
|
तुरंगस्कन्धाः
turaṁgaskandhāḥ
|
Accusative |
तुरंगस्कन्धम्
turaṁgaskandham
|
तुरंगस्कन्धौ
turaṁgaskandhau
|
तुरंगस्कन्धान्
turaṁgaskandhān
|
Instrumental |
तुरंगस्कन्धेन
turaṁgaskandhena
|
तुरंगस्कन्धाभ्याम्
turaṁgaskandhābhyām
|
तुरंगस्कन्धैः
turaṁgaskandhaiḥ
|
Dative |
तुरंगस्कन्धाय
turaṁgaskandhāya
|
तुरंगस्कन्धाभ्याम्
turaṁgaskandhābhyām
|
तुरंगस्कन्धेभ्यः
turaṁgaskandhebhyaḥ
|
Ablative |
तुरंगस्कन्धात्
turaṁgaskandhāt
|
तुरंगस्कन्धाभ्याम्
turaṁgaskandhābhyām
|
तुरंगस्कन्धेभ्यः
turaṁgaskandhebhyaḥ
|
Genitive |
तुरंगस्कन्धस्य
turaṁgaskandhasya
|
तुरंगस्कन्धयोः
turaṁgaskandhayoḥ
|
तुरंगस्कन्धानाम्
turaṁgaskandhānām
|
Locative |
तुरंगस्कन्धे
turaṁgaskandhe
|
तुरंगस्कन्धयोः
turaṁgaskandhayoḥ
|
तुरंगस्कन्धेषु
turaṁgaskandheṣu
|