| Singular | Dual | Plural |
Nominative |
तुरंगस्थानम्
turaṁgasthānam
|
तुरंगस्थाने
turaṁgasthāne
|
तुरंगस्थानानि
turaṁgasthānāni
|
Vocative |
तुरंगस्थान
turaṁgasthāna
|
तुरंगस्थाने
turaṁgasthāne
|
तुरंगस्थानानि
turaṁgasthānāni
|
Accusative |
तुरंगस्थानम्
turaṁgasthānam
|
तुरंगस्थाने
turaṁgasthāne
|
तुरंगस्थानानि
turaṁgasthānāni
|
Instrumental |
तुरंगस्थानेन
turaṁgasthānena
|
तुरंगस्थानाभ्याम्
turaṁgasthānābhyām
|
तुरंगस्थानैः
turaṁgasthānaiḥ
|
Dative |
तुरंगस्थानाय
turaṁgasthānāya
|
तुरंगस्थानाभ्याम्
turaṁgasthānābhyām
|
तुरंगस्थानेभ्यः
turaṁgasthānebhyaḥ
|
Ablative |
तुरंगस्थानात्
turaṁgasthānāt
|
तुरंगस्थानाभ्याम्
turaṁgasthānābhyām
|
तुरंगस्थानेभ्यः
turaṁgasthānebhyaḥ
|
Genitive |
तुरंगस्थानस्य
turaṁgasthānasya
|
तुरंगस्थानयोः
turaṁgasthānayoḥ
|
तुरंगस्थानानाम्
turaṁgasthānānām
|
Locative |
तुरंगस्थाने
turaṁgasthāne
|
तुरंगस्थानयोः
turaṁgasthānayoḥ
|
तुरंगस्थानेषु
turaṁgasthāneṣu
|