Sanskrit tools

Sanskrit declension


Declension of तुरंगम turaṁgama, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तुरंगमः turaṁgamaḥ
तुरंगमौ turaṁgamau
तुरंगमाः turaṁgamāḥ
Vocative तुरंगम turaṁgama
तुरंगमौ turaṁgamau
तुरंगमाः turaṁgamāḥ
Accusative तुरंगमम् turaṁgamam
तुरंगमौ turaṁgamau
तुरंगमान् turaṁgamān
Instrumental तुरंगमेण turaṁgameṇa
तुरंगमाभ्याम् turaṁgamābhyām
तुरंगमैः turaṁgamaiḥ
Dative तुरंगमाय turaṁgamāya
तुरंगमाभ्याम् turaṁgamābhyām
तुरंगमेभ्यः turaṁgamebhyaḥ
Ablative तुरंगमात् turaṁgamāt
तुरंगमाभ्याम् turaṁgamābhyām
तुरंगमेभ्यः turaṁgamebhyaḥ
Genitive तुरंगमस्य turaṁgamasya
तुरंगमयोः turaṁgamayoḥ
तुरंगमाणाम् turaṁgamāṇām
Locative तुरंगमे turaṁgame
तुरंगमयोः turaṁgamayoḥ
तुरंगमेषु turaṁgameṣu