| Singular | Dual | Plural |
Nominative |
तुरीयभाक्
turīyabhāk
|
तुरीयभाजौ
turīyabhājau
|
तुरीयभाजः
turīyabhājaḥ
|
Vocative |
तुरीयभाक्
turīyabhāk
|
तुरीयभाजौ
turīyabhājau
|
तुरीयभाजः
turīyabhājaḥ
|
Accusative |
तुरीयभाजम्
turīyabhājam
|
तुरीयभाजौ
turīyabhājau
|
तुरीयभाजः
turīyabhājaḥ
|
Instrumental |
तुरीयभाजा
turīyabhājā
|
तुरीयभाग्भ्याम्
turīyabhāgbhyām
|
तुरीयभाग्भिः
turīyabhāgbhiḥ
|
Dative |
तुरीयभाजे
turīyabhāje
|
तुरीयभाग्भ्याम्
turīyabhāgbhyām
|
तुरीयभाग्भ्यः
turīyabhāgbhyaḥ
|
Ablative |
तुरीयभाजः
turīyabhājaḥ
|
तुरीयभाग्भ्याम्
turīyabhāgbhyām
|
तुरीयभाग्भ्यः
turīyabhāgbhyaḥ
|
Genitive |
तुरीयभाजः
turīyabhājaḥ
|
तुरीयभाजोः
turīyabhājoḥ
|
तुरीयभाजाम्
turīyabhājām
|
Locative |
तुरीयभाजि
turīyabhāji
|
तुरीयभाजोः
turīyabhājoḥ
|
तुरीयभाक्षु
turīyabhākṣu
|