Sanskrit tools

Sanskrit declension


Declension of तुरीयभाज् turīyabhāj, f.

Reference(s): Müller p. 68, §161 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative तुरीयभाक् turīyabhāk
तुरीयभाजौ turīyabhājau
तुरीयभाजः turīyabhājaḥ
Vocative तुरीयभाक् turīyabhāk
तुरीयभाजौ turīyabhājau
तुरीयभाजः turīyabhājaḥ
Accusative तुरीयभाजम् turīyabhājam
तुरीयभाजौ turīyabhājau
तुरीयभाजः turīyabhājaḥ
Instrumental तुरीयभाजा turīyabhājā
तुरीयभाग्भ्याम् turīyabhāgbhyām
तुरीयभाग्भिः turīyabhāgbhiḥ
Dative तुरीयभाजे turīyabhāje
तुरीयभाग्भ्याम् turīyabhāgbhyām
तुरीयभाग्भ्यः turīyabhāgbhyaḥ
Ablative तुरीयभाजः turīyabhājaḥ
तुरीयभाग्भ्याम् turīyabhāgbhyām
तुरीयभाग्भ्यः turīyabhāgbhyaḥ
Genitive तुरीयभाजः turīyabhājaḥ
तुरीयभाजोः turīyabhājoḥ
तुरीयभाजाम् turīyabhājām
Locative तुरीयभाजि turīyabhāji
तुरीयभाजोः turīyabhājoḥ
तुरीयभाक्षु turīyabhākṣu